Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 1:48 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

48 tata.h sovadad, bhavaan maa.m katha.m pratyabhijaanaati? yii"suravaadiit philipasya aahvaanaat puurvva.m yadaa tvamu.dumbarasya tarormuule.asthaastadaa tvaamadar"sam|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

48 ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूलेऽस्थास्तदा त्वामदर्शम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 ততঃ সোৱদদ্, ভৱান্ মাং কথং প্ৰত্যভিজানাতি? যীশুৰৱাদীৎ ফিলিপস্য আহ্ৱানাৎ পূৰ্ৱ্ৱং যদা ৎৱমুডুম্বৰস্য তৰোৰ্মূলেঽস্থাস্তদা ৎৱামদৰ্শম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 ততঃ সোৱদদ্, ভৱান্ মাং কথং প্রত্যভিজানাতি? যীশুরৱাদীৎ ফিলিপস্য আহ্ৱানাৎ পূর্ৱ্ৱং যদা ৎৱমুডুম্বরস্য তরোর্মূলেঽস্থাস্তদা ৎৱামদর্শম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တတး သောဝဒဒ်, ဘဝါန် မာံ ကထံ ပြတျဘိဇာနာတိ? ယီၑုရဝါဒီတ် ဖိလိပသျ အာဟွာနာတ် ပူရွွံ ယဒါ တွမုဍုမ္ဗရသျ တရောရ္မူလေ'သ္ထာသ္တဒါ တွာမဒရ္ၑမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti? yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasya tarOrmUlE'sthAstadA tvAmadarzam|

Ver Capítulo Copiar




योहन 1:48
14 Referencias Cruzadas  

tasya sahajo yohan; philip barthalamay thomaa.h karasa.mgraahii mathi.h, aalpheyaputro yaakuub,


tasmaat praarthanaakaale antaraagaara.m pravi"sya dvaara.m rudvvaa gupta.m pa"syatastava pitu.h samiipe praarthayasva; tena tava ya.h pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyatil


baitsaidaanaamni yasmin graame pitaraandriyayorvaasa aasiit tasmin graame tasya philipasya vasatiraasiit|


te gaaliiliiyabaitsaidaanivaasina.h philipasya samiipam aagatya vyaaharan he maheccha vaya.m yii"su.m dra.s.tum icchaama.h|


tadaa philipa.h kathitavaan, he prabho pitara.m dar"saya tasmaadasmaaka.m yathe.s.ta.m bhavi.syati|


sa maanave.su kasyacit pramaa.na.m naapek.sata yato manujaanaa.m madhye yadyadasti tattat sojaanaat|


yii"su rnetre uttolya bahulokaan svasamiipaagataan vilokya philipa.m p.r.s.tavaan ete.saa.m bhojanaaya bhojadravyaa.ni vaya.m kutra kretu.m "sakruma.h?


philipa.h pratyavocat ete.saam ekaiko yadyalpam alpa.m praapnoti tarhi mudraapaadadvi"satena kriitapuupaa api nyuunaa bhavi.syanti|


tatastasyaanta.hkara.nasya guptakalpanaasu vyaktiibhuutaasu so.adhomukha.h patan ii"svaramaaraadhya yu.smanmadhya ii"svaro vidyate iti satya.m kathaametaa.m kathayi.syati|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos