Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 1:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 tato yii"su.h paraav.rtya tau pa"scaad aagacchantau d.r.s.tvaa p.r.s.tavaan yuvaa.m ki.m gave"sayatha.h? taavap.rcchataa.m he rabbi arthaat he guro bhavaan kutra ti.s.thati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

38 ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ততো যীশুঃ পৰাৱৃত্য তৌ পশ্চাদ্ আগচ্ছন্তৌ দৃষ্ট্ৱা পৃষ্টৱান্ যুৱাং কিং গৱেশযথঃ? তাৱপৃচ্ছতাং হে ৰব্বি অৰ্থাৎ হে গুৰো ভৱান্ কুত্ৰ তিষ্ঠতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ততো যীশুঃ পরাৱৃত্য তৌ পশ্চাদ্ আগচ্ছন্তৌ দৃষ্ট্ৱা পৃষ্টৱান্ যুৱাং কিং গৱেশযথঃ? তাৱপৃচ্ছতাং হে রব্বি অর্থাৎ হে গুরো ভৱান্ কুত্র তিষ্ঠতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တတော ယီၑုး ပရာဝၖတျ တော် ပၑ္စာဒ် အာဂစ္ဆန္တော် ဒၖၐ္ဋွာ ပၖၐ္ဋဝါန် ယုဝါံ ကိံ ဂဝေၑယထး? တာဝပၖစ္ဆတာံ ဟေ ရဗ္ဗိ အရ္ထာတ် ဟေ ဂုရော ဘဝါန် ကုတြ တိၐ္ဌတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbi arthAt hE gurO bhavAn kutra tiSThati?

Ver Capítulo Copiar




योहन 1:38
30 Referencias Cruzadas  

tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so.h padasamiipa uvavi"sya tasyopade"sakathaa.m "srotumaarebhe|


anantara.m bahu.su loke.su yii"so.h pa"scaad vrajite.su satsu sa vyaaghu.tya tebhya.h kathayaamaasa,


pa"scaat sa utthaaya pitu.h samiipa.m jagaama; tatastasya pitaatiduure ta.m niriik.sya dayaa ncakre, dhaavitvaa tasya ka.n.tha.m g.rhiitvaa ta.m cucumba ca|


pa"scaad yii"sustatsthaanam itvaa uurddhva.m vilokya ta.m d.r.s.tvaavaadiit, he sakkeya tva.m "siighramavaroha mayaadya tvadgehe vastavya.m|


tadaa prabhu.naa vyaadhu.tya pitare niriik.site k.rkavaakuravaat puurvva.m maa.m trirapahno.syase iti puurvvokta.m tasya vaakya.m pitara.h sm.rtvaa


tadaanii.m tyaktabhuutamanujastena saha sthaatu.m praarthayaa ncakre


imaa.m kathaa.m "srutvaa dvau "si.syau yii"so.h pa"scaad iiyatu.h|


tata.h sovaadit etya pa"syata.m| tato divasasya t.rtiiyapraharasya gatatvaat tau taddina.m tasya sa"nge.asthaataa.m|


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


te gaaliiliiyabaitsaidaanivaasina.h philipasya samiipam aagatya vyaaharan he maheccha vaya.m yii"su.m dra.s.tum icchaama.h|


sva.m prati yad gha.ti.syate taj j naatvaa yii"suragresara.h san taanap.rcchat ka.m gave.sayatha?


tato yii"su.h punarapi p.r.s.thavaan ka.m gave.sayatha? tataste pratyavadan naasaratiiya.m yii"su.m|


yii"saurabhyar.nam aavrajya vyaahaar.siit, he guro bhavaan ii"svaraad aagat eka upade.s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa.ni kriyante parame"svarasya saahaayya.m vinaa kenaapi tattatkarmmaa.ni karttu.m na "sakyante|


he guro yarddananadyaa.h paare bhavataa saarddha.m ya aasiit yasmi.m"sca bhavaan saak.sya.m pradadaat pa"syatu sopi majjayati sarvve tasya samiipa.m yaanti ca|


etarhi "si.syaa.h saadhayitvaa ta.m vyaahaar.su.h he guro bhavaan ki ncid bhuuktaa.m|


tataste saritpate.h paare ta.m saak.saat praapya praavocan he guro bhavaan atra sthaane kadaagamat?


tasmaat pitaro.avaruhya kar.niiliyapreritalokaanaa.m nika.tamaagatya kathitavaan pa"syata yuuya.m ya.m m.rgayadhve sa janoha.m, yuuya.m kinnimittam aagataa.h?


iti hetoraahvaana"srava.namaatraat kaa ncanaapattim ak.rtvaa yu.smaaka.m samiipam aagatosmi; p.rcchaami yuuya.m kinnimitta.m maam aahuuyata?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos