Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 1:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 sa yajjagadas.rjat tanmadya eva sa aasiit kintu jagato lokaasta.m naajaanan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 স যজ্জগদসৃজৎ তন্মদ্য এৱ স আসীৎ কিন্তু জগতো লোকাস্তং নাজানন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 স যজ্জগদসৃজৎ তন্মদ্য এৱ স আসীৎ কিন্তু জগতো লোকাস্তং নাজানন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 သ ယဇ္ဇဂဒသၖဇတ် တန္မဒျ ဧဝ သ အာသီတ် ကိန္တု ဇဂတော လောကာသ္တံ နာဇာနန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 sa yajjagadasRjat tanmadya Eva sa AsIt kintu jagatO lOkAstaM nAjAnan|

Ver Capítulo Copiar




योहन 1:10
23 Referencias Cruzadas  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


nijaadhikaara.m sa aagacchat kintu prajaasta.m naag.rhlan|


kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|


tena sarvva.m vastu sas.rje sarvve.su s.r.s.tavastu.su kimapi vastu tenaas.r.s.ta.m naasti|


tajjyotirandhakaare pracakaa"se kintvandhakaarastanna jagraaha|


he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha.m jaane tva.m maa.m preritavaan itiime "si.syaa jaananti|


yii"sustaanaakhyat mama pitaa yat kaaryya.m karoti tadanuruupam ahamapi karoti|


tathaapi aakaa"saat toyavar.sa.nena naanaaprakaara"sasyotpatyaa ca yu.smaaka.m hitai.sii san bhak.syairaananadena ca yu.smaakam anta.hkara.naani tarpayan taani daanaani nijasaak.sisvaruupaa.ni sthapitavaan|


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


ihalokasyaadhipatiinaa.m kenaapi tat j naana.m na labdha.m, labdhe sati te prabhaavavi"si.s.ta.m prabhu.m kru"se naahani.syan|


tathaapyasmaakamadvitiiya ii"svara.h sa pitaa yasmaat sarvve.saa.m yadartha ncaasmaaka.m s.r.s.ti rjaataa, asmaaka ncaadvitiiya.h prabhu.h sa yii"su.h khrii.s.to yena sarvvavastuunaa.m yenaasmaakamapi s.r.s.ti.h k.rtaa|


yata.h sarvvameva tena sas.rje si.mhaasanaraajatvaparaakramaadiini svargamarttyasthitaani d.r"syaad.r"syaani vastuuni sarvvaa.ni tenaiva tasmai ca sas.rjire|


aparam ii"svarasya vaakyena jagantyas.rjyanta, d.r.s.tavastuuni ca pratyak.savastubhyo nodapadyantaitad vaya.m vi"svaasena budhyaamahe|


pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos