याकूब 5:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 yuuya.m p.rthivyaa.m sukhabhoga.m kaamukataa ncaaritavanta.h, mahaabhojasya dina iva nijaanta.hkara.naani paritarpitavanta"sca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 यूयं पृथिव्यां सुखभोगं कामुकताञ्चारितवन्तः, महाभोजस्य दिन इव निजान्तःकरणानि परितर्पितवन्तश्च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 যূযং পৃথিৱ্যাং সুখভোগং কামুকতাঞ্চাৰিতৱন্তঃ, মহাভোজস্য দিন ইৱ নিজান্তঃকৰণানি পৰিতৰ্পিতৱন্তশ্চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 যূযং পৃথিৱ্যাং সুখভোগং কামুকতাঞ্চারিতৱন্তঃ, মহাভোজস্য দিন ইৱ নিজান্তঃকরণানি পরিতর্পিতৱন্তশ্চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ယူယံ ပၖထိဝျာံ သုခဘောဂံ ကာမုကတာဉ္စာရိတဝန္တး, မဟာဘောဇသျ ဒိန ဣဝ နိဇာန္တးကရဏာနိ ပရိတရ္ပိတဝန္တၑ္စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH, mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca| Ver Capítulo |