Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 5:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 pa"syata yai.h k.r.siivalai ryu.smaaka.m "sasyaani chinnaani tebhyo yu.smaabhi ryad vetana.m chinna.m tad uccai rdhvani.m karoti te.saa.m "sasyacchedakaanaam aarttaraava.h senaapate.h parame"svarasya kar.nakuhara.m pravi.s.ta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 पश्यत यैः कृषीवलै र्युष्माकं शस्यानि छिन्नानि तेभ्यो युष्माभि र्यद् वेतनं छिन्नं तद् उच्चै र्ध्वनिं करोति तेषां शस्यच्छेदकानाम् आर्त्तरावः सेनापतेः परमेश्वरस्य कर्णकुहरं प्रविष्टः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পশ্যত যৈঃ কৃষীৱলৈ ৰ্যুষ্মাকং শস্যানি ছিন্নানি তেভ্যো যুষ্মাভি ৰ্যদ্ ৱেতনং ছিন্নং তদ্ উচ্চৈ ৰ্ধ্ৱনিং কৰোতি তেষাং শস্যচ্ছেদকানাম্ আৰ্ত্তৰাৱঃ সেনাপতেঃ পৰমেশ্ৱৰস্য কৰ্ণকুহৰং প্ৰৱিষ্টঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পশ্যত যৈঃ কৃষীৱলৈ র্যুষ্মাকং শস্যানি ছিন্নানি তেভ্যো যুষ্মাভি র্যদ্ ৱেতনং ছিন্নং তদ্ উচ্চৈ র্ধ্ৱনিং করোতি তেষাং শস্যচ্ছেদকানাম্ আর্ত্তরাৱঃ সেনাপতেঃ পরমেশ্ৱরস্য কর্ণকুহরং প্রৱিষ্টঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပၑျတ ယဲး ကၖၐီဝလဲ ရျုၐ္မာကံ ၑသျာနိ ဆိန္နာနိ တေဘျော ယုၐ္မာဘိ ရျဒ် ဝေတနံ ဆိန္နံ တဒ် ဥစ္စဲ ရ္ဓွနိံ ကရောတိ တေၐာံ ၑသျစ္ဆေဒကာနာမ် အာရ္တ္တရာဝး သေနာပတေး ပရမေၑွရသျ ကရ္ဏကုဟရံ ပြဝိၐ္ဋး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 pazyata yaiH kRSIvalai ryuSmAkaM zasyAni chinnAni tEbhyO yuSmAbhi ryad vEtanaM chinnaM tad uccai rdhvaniM karOti tESAM zasyacchEdakAnAm ArttarAvaH sEnApatEH paramEzvarasya karNakuharaM praviSTaH|

Ver Capítulo Copiar




याकूब 5:4
23 Referencias Cruzadas  

"sasyaani pracuraa.ni santi, kintu chettaara.h stokaa.h|


ii"svarasya ye .abhirucitalokaa divaani"sa.m praarthayante sa bahudinaani vilambyaapi te.saa.m vivaadaan ki.m na pari.skari.syati?


yi"saayiyo.aparamapi kathayaamaasa, sainyaadhyak.sapare"sena cet ki ncinnoda"si.syata| tadaa vaya.m sidomevaabhavi.syaama vini"scita.m| yadvaa vayam amoraayaa agami.syaama tulyataa.m|


apara nca he adhipataya.h, yuuya.m daasaan prati nyaayya.m yathaartha ncaacara.na.m kurudhva.m yu.smaakamapyeko.adhipati.h svarge vidyata iti jaaniita|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos