Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 5:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 pa"syata dhairyya"siilaa asmaabhi rdhanyaa ucyante| aayuubo dhairyya.m yu.smaabhira"sraavi prabho.h pari.naama"scaadar"si yata.h prabhu rbahuk.rpa.h sakaru.na"scaasti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 पश्यत धैर्य्यशीला अस्माभि र्धन्या उच्यन्ते। आयूबो धैर्य्यं युष्माभिरश्रावि प्रभोः परिणामश्चादर्शि यतः प्रभु र्बहुकृपः सकरुणश्चास्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পশ্যত ধৈৰ্য্যশীলা অস্মাভি ৰ্ধন্যা উচ্যন্তে| আযূবো ধৈৰ্য্যং যুষ্মাভিৰশ্ৰাৱি প্ৰভোঃ পৰিণামশ্চাদৰ্শি যতঃ প্ৰভু ৰ্বহুকৃপঃ সকৰুণশ্চাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পশ্যত ধৈর্য্যশীলা অস্মাভি র্ধন্যা উচ্যন্তে| আযূবো ধৈর্য্যং যুষ্মাভিরশ্রাৱি প্রভোঃ পরিণামশ্চাদর্শি যতঃ প্রভু র্বহুকৃপঃ সকরুণশ্চাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပၑျတ ဓဲရျျၑီလာ အသ္မာဘိ ရ္ဓနျာ ဥစျန္တေ၊ အာယူဗော ဓဲရျျံ ယုၐ္မာဘိရၑြာဝိ ပြဘေား ပရိဏာမၑ္စာဒရ္ၑိ ယတး ပြဘု ရ္ဗဟုကၖပး သကရုဏၑ္စာသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pazyata dhairyyazIlA asmAbhi rdhanyA ucyantE| AyUbO dhairyyaM yuSmAbhirazrAvi prabhOH pariNAmazcAdarzi yataH prabhu rbahukRpaH sakaruNazcAsti|

Ver Capítulo Copiar




याकूब 5:11
53 Referencias Cruzadas  

mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


ye bibhyati janaastasmaat te.saa.m santaanapa.mkti.su| anukampaa tadiiyaa ca sarvvadaiva suti.s.thati|


yo yaacate sa praapnoti, yo m.rgayate sa evodde"sa.m praapnoti, yo dvaaram aahanti tadartha.m dvaara.m mocyate|


ata eva sa yathaa dayaalu ryuuyamapi taad.r"saa dayaalavo bhavata|


apara.m tava manasa.h parivarttana.m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva.m ki.m tadiiyaanugrahak.samaacirasahi.s.nutvanidhi.m tucchiikaro.si?


tasmaad anugrahaat sa yena priyatamena putre.naasmaan anug.rhiitavaan,


kintu karu.naanidhirii"svaro yena mahaapremnaasmaan dayitavaan


kintu vaya.m vinaa"sajanikaa.m dharmmaat niv.rtti.m na kurvvaa.naa aatmana.h paritraa.naaya vi"svaasa.m kurvvaamaheे|


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


he mama bhraatara.h, yuuya.m yadaa bahuvidhapariik.saa.su nipatata tadaa tat puur.naanandasya kaara.na.m manyadhva.m|


ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|


yadi ca dharmmaartha.m kli"syadhva.m tarhi dhanyaa bhavi.syatha| te.saam aa"sa"nkayaa yuuya.m na bibhiita na vi"nkta vaa|


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos