याकूब 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 tannahi kintu sa pratula.m vara.m vitarati tasmaad uktamaaste yathaa, aatmaabhimaanalokaanaa.m vipak.so bhavatii"svara.h| kintu tenaiva namrebhya.h prasaadaad diiyate vara.h|| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥ Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 তন্নহি কিন্তু স প্ৰতুলং ৱৰং ৱিতৰতি তস্মাদ্ উক্তমাস্তে যথা, আত্মাভিমানলোকানাং ৱিপক্ষো ভৱতীশ্ৱৰঃ| কিন্তু তেনৈৱ নম্ৰেভ্যঃ প্ৰসাদাদ্ দীযতে ৱৰঃ|| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 তন্নহি কিন্তু স প্রতুলং ৱরং ৱিতরতি তস্মাদ্ উক্তমাস্তে যথা, আত্মাভিমানলোকানাং ৱিপক্ষো ভৱতীশ্ৱরঃ| কিন্তু তেনৈৱ নম্রেভ্যঃ প্রসাদাদ্ দীযতে ৱরঃ|| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 တန္နဟိ ကိန္တု သ ပြတုလံ ဝရံ ဝိတရတိ တသ္မာဒ် ဥက္တမာသ္တေ ယထာ, အာတ္မာဘိမာနလောကာနာံ ဝိပက္ၐော ဘဝတီၑွရး၊ ကိန္တု တေနဲဝ နမြေဘျး ပြသာဒါဒ် ဒီယတေ ဝရး။ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|| Ver Capítulo |