याकूब 4:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 হে ৱ্যভিচাৰিণো ৱ্যভিচাৰিণ্যশ্চ, সংসাৰস্য যৎ মৈত্ৰ্যং তদ্ ঈশ্ৱৰস্য শাত্ৰৱমিতি যূযং কিং ন জানীথ? অত এৱ যঃ কশ্চিৎ সংসাৰস্য মিত্ৰং ভৱিতুম্ অভিলষতি স এৱেশ্ৱৰস্য শত্ৰু ৰ্ভৱতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 হে ৱ্যভিচারিণো ৱ্যভিচারিণ্যশ্চ, সংসারস্য যৎ মৈত্র্যং তদ্ ঈশ্ৱরস্য শাত্রৱমিতি যূযং কিং ন জানীথ? অত এৱ যঃ কশ্চিৎ সংসারস্য মিত্রং ভৱিতুম্ অভিলষতি স এৱেশ্ৱরস্য শত্রু র্ভৱতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ဟေ ဝျဘိစာရိဏော ဝျဘိစာရိဏျၑ္စ, သံသာရသျ ယတ် မဲတြျံ တဒ် ဤၑွရသျ ၑာတြဝမိတိ ယူယံ ကိံ န ဇာနီထ? အတ ဧဝ ယး ကၑ္စိတ် သံသာရသျ မိတြံ ဘဝိတုမ် အဘိလၐတိ သ ဧဝေၑွရသျ ၑတြု ရ္ဘဝတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati| Ver Capítulo |