याकूब 4:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 he bhraatara.h, yuuya.m paraspara.m maa duu.sayata| ya.h ka"scid bhraatara.m duu.sayati bhraatu rvicaara nca karoti sa vyavasthaa.m duu.sayati vyavasthaayaa"sca vicaara.m karoti| tva.m yadi vyavasthaayaa vicaara.m karo.si tarhi vyavasthaapaalayitaa na bhavasi kintu vicaarayitaa bhavasi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 হে ভ্ৰাতৰঃ, যূযং পৰস্পৰং মা দূষযত| যঃ কশ্চিদ্ ভ্ৰাতৰং দূষযতি ভ্ৰাতু ৰ্ৱিচাৰঞ্চ কৰোতি স ৱ্যৱস্থাং দূষযতি ৱ্যৱস্থাযাশ্চ ৱিচাৰং কৰোতি| ৎৱং যদি ৱ্যৱস্থাযা ৱিচাৰং কৰোষি তৰ্হি ৱ্যৱস্থাপালযিতা ন ভৱসি কিন্তু ৱিচাৰযিতা ভৱসি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 হে ভ্রাতরঃ, যূযং পরস্পরং মা দূষযত| যঃ কশ্চিদ্ ভ্রাতরং দূষযতি ভ্রাতু র্ৱিচারঞ্চ করোতি স ৱ্যৱস্থাং দূষযতি ৱ্যৱস্থাযাশ্চ ৱিচারং করোতি| ৎৱং যদি ৱ্যৱস্থাযা ৱিচারং করোষি তর্হি ৱ্যৱস্থাপালযিতা ন ভৱসি কিন্তু ৱিচারযিতা ভৱসি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 ဟေ ဘြာတရး, ယူယံ ပရသ္ပရံ မာ ဒူၐယတ၊ ယး ကၑ္စိဒ် ဘြာတရံ ဒူၐယတိ ဘြာတု ရွိစာရဉ္စ ကရောတိ သ ဝျဝသ္ထာံ ဒူၐယတိ ဝျဝသ္ထာယာၑ္စ ဝိစာရံ ကရောတိ၊ တွံ ယဒိ ဝျဝသ္ထာယာ ဝိစာရံ ကရောၐိ တရှိ ဝျဝသ္ထာပါလယိတာ န ဘဝသိ ကိန္တု ဝိစာရယိတာ ဘဝသိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyA vicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi| Ver Capítulo |