Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 4:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 yu.smaaka.m madhye samaraa ra.na"sca kuta utpadyante? yu.smada"nga"sibiraa"sritaabhya.h sukhecchaabhya.h ki.m notpadyanteे?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যুষ্মাকং মধ্যে সমৰা ৰণশ্চ কুত উৎপদ্যন্তে? যুষ্মদঙ্গশিবিৰাশ্ৰিতাভ্যঃ সুখেচ্ছাভ্যঃ কিং নোৎপদ্যন্তেे?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যুষ্মাকং মধ্যে সমরা রণশ্চ কুত উৎপদ্যন্তে? যুষ্মদঙ্গশিবিরাশ্রিতাভ্যঃ সুখেচ্ছাভ্যঃ কিং নোৎপদ্যন্তেे?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယုၐ္မာကံ မဓျေ သမရာ ရဏၑ္စ ကုတ ဥတ္ပဒျန္တေ? ယုၐ္မဒင်္ဂၑိဗိရာၑြိတာဘျး သုခေစ္ဆာဘျး ကိံ နောတ္ပဒျန္တေे?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yuSmAkaM madhyE samarA raNazca kuta utpadyantE? yuSmadaggazibirAzritAbhyaH sukhEcchAbhyaH kiM nOtpadyantEे?

Ver Capítulo Copiar




याकूब 4:1
24 Referencias Cruzadas  

yato.anta.hkara.naat kucintaa badha.h paaradaarikataa ve"syaagamana.m cairyya.m mithyaasaak.syam ii"svaranindaa caitaani sarvvaa.ni niryyaanti|


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


kintu tadvipariita.m yudhyanta.m tadanyameka.m svabhaava.m madiiyaa"ngasthita.m prapa"syaami, sa madiiyaa"ngasthitapaapasvabhaavasyaayatta.m maa.m karttu.m ce.s.tate|


yato.asmaaka.m "saariirikaacara.nasamaye mara.nanimitta.m phalam utpaadayitu.m vyavasthayaa duu.sita.h paapaabhilaa.so.asmaakam a"nge.su jiivan aasiit|


yata.h "saariirikabhaava ii"svarasya viruddha.h "satrutaabhaava eva sa ii"svarasya vyavasthaayaa adhiino na bhavati bhavitu nca na "saknoti|


yata.h "saariirikaabhilaa.sa aatmano vipariita.h, aatmikaabhilaa.sa"sca "sariirasya vipariita.h, anayorubhayo.h paraspara.m virodho vidyate tena yu.smaabhi ryad abhila.syate tanna karttavya.m|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


apara.m tvam anarthakaan aj naanaa.m"sca pra"snaan vaagyuddhotpaadakaan j naatvaa duuriikuru|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


muu.dhebhya.h pra"snava.m"saavalivivaadebhyo vyavasthaayaa vita.n.daabhya"sca nivarttasva yatastaa ni.sphalaa anarthakaa"sca bhavanti|


kintu ya.h ka"scit sviiyamanovaa nchayaak.r.syate lobhyate ca tasyaiva pariik.saa bhavati|


yuuya.m praarthayadhve kintu na labhadhve yato heto.h svasukhabhoge.su vyayaartha.m ku praarthayadhve|


apara.m puurvviiyaaj naanataavasthaayaa.h kutsitaabhilaa.saa.naa.m yogyam aacaara.m na kurvvanto yu.smadaahvaanakaarii yathaa pavitro .asti


he priyatamaa.h, yuuya.m pravaasino vide"sina"sca lokaa iva manasa.h praatikuulyena yodhibhya.h "saariirikasukhaabhilaa.sebhyo nivarttadhvam ityaha.m vinaye|


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


prathama.m yu.smaabhirida.m j naayataa.m yat "se.se kaale svecchaacaari.no nindakaa upasthaaya


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos