याकूब 3:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 rasanaapi bhaved vahniradharmmaruupapi.s.tape| asmada"nge.su rasanaa taad.r"sa.m santi.s.thati saa k.rtsna.m deha.m kala"nkayati s.r.s.tirathasya cakra.m prajvalayati narakaanalena jvalati ca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 ৰসনাপি ভৱেদ্ ৱহ্নিৰধৰ্ম্মৰূপপিষ্টপে| অস্মদঙ্গেষু ৰসনা তাদৃশং সন্তিষ্ঠতি সা কৃৎস্নং দেহং কলঙ্কযতি সৃষ্টিৰথস্য চক্ৰং প্ৰজ্ৱলযতি নৰকানলেন জ্ৱলতি চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 রসনাপি ভৱেদ্ ৱহ্নিরধর্ম্মরূপপিষ্টপে| অস্মদঙ্গেষু রসনা তাদৃশং সন্তিষ্ঠতি সা কৃৎস্নং দেহং কলঙ্কযতি সৃষ্টিরথস্য চক্রং প্রজ্ৱলযতি নরকানলেন জ্ৱলতি চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 ရသနာပိ ဘဝေဒ် ဝဟ္နိရဓရ္မ္မရူပပိၐ္ဋပေ၊ အသ္မဒင်္ဂေၐု ရသနာ တာဒၖၑံ သန္တိၐ္ဌတိ သာ ကၖတ္သ္နံ ဒေဟံ ကလင်္ကယတိ သၖၐ္ဋိရထသျ စကြံ ပြဇွလယတိ နရကာနလေန ဇွလတိ စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 rasanApi bhavEd vahniradharmmarUpapiSTapE| asmadaggESu rasanA tAdRzaM santiSThati sA kRtsnaM dEhaM kalagkayati sRSTirathasya cakraM prajvalayati narakAnalEna jvalati ca| Ver Capítulo |
kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|