Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 kintu yu.smadanta.hkara.namadhye yadi tikter.syaa vivaadecchaa ca vidyate tarhi satyamatasya viruddha.m na "slaaghadhva.m nacaan.rta.m kathayata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু যুষ্মদন্তঃকৰণমধ্যে যদি তিক্তেৰ্ষ্যা ৱিৱাদেচ্ছা চ ৱিদ্যতে তৰ্হি সত্যমতস্য ৱিৰুদ্ধং ন শ্লাঘধ্ৱং নচানৃতং কথযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু যুষ্মদন্তঃকরণমধ্যে যদি তিক্তের্ষ্যা ৱিৱাদেচ্ছা চ ৱিদ্যতে তর্হি সত্যমতস্য ৱিরুদ্ধং ন শ্লাঘধ্ৱং নচানৃতং কথযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ယုၐ္မဒန္တးကရဏမဓျေ ယဒိ တိက္တေရ္ၐျာ ဝိဝါဒေစ္ဆာ စ ဝိဒျတေ တရှိ သတျမတသျ ဝိရုဒ္ဓံ န ၑ္လာဃဓွံ နစာနၖတံ ကထယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu yuSmadantaHkaraNamadhyE yadi tiktErSyA vivAdEcchA ca vidyatE tarhi satyamatasya viruddhaM na zlAghadhvaM nacAnRtaM kathayata|

Ver Capítulo Copiar




याकूब 3:14
42 Referencias Cruzadas  

tairiir.syayaa sa samarpita iti sa j naatavaan|


lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|


kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


naasaratiiyayii"so rnaamno viruddha.m naanaaprakaarapratikuulaacara.nam ucitam ityaha.m manasi yathaartha.m vij naaya


anantara.m mahaayaajaka.h siduukinaa.m matagraahi.naste.saa.m sahacaraa"sca


te puurvvapuru.saa iir.syayaa paripuur.naa misarade"sa.m pre.sayitu.m yuu.sapha.m vyakrii.nan|


ataeva te sarvve .anyaayo vyabhicaaro du.s.tatva.m lobho jighaa.msaa iir.syaa vadho vivaada"scaaturii kumatirityaadibhi rdu.skarmmabhi.h paripuur.naa.h santa.h


ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


pa"sya tva.m svaya.m yihuudiiti vikhyaato vyavasthopari vi"svaasa.m karo.si,


apara.m ye janaa.h satyadharmmam ag.rhiitvaa vipariitadharmmam g.rhlanti taad.r"saa virodhijanaa.h kopa.m krodha nca bhok.syante|


prema cirasahi.s.nu hitai.si ca, prema nirdve.sam a"sa.tha.m nirgarvva nca|


yu.smanmadhye maatsaryyavivaadabhedaa bhavanti tata.h ki.m "saariirikaacaari.no naadhve maanu.sikamaarge.na ca na caratha?


tathaaca yuuya.m darpadhmaataa aadhbe, tat karmma yena k.rta.m sa yathaa yu.smanmadhyaad duuriikriyate tathaa "soko yu.smaabhi rna kriyate kim etat?


yu.smaaka.m darpo na bhadraaya yuuya.m kimetanna jaaniitha, yathaa, vikaara.h k.rtsna"saktuunaa.m svalpaki.nvena jaayate|


aha.m yadaagami.syaami, tadaa yu.smaan yaad.r"saan dra.s.tu.m necchaami taad.r"saan drak.syaami, yuuyamapi maa.m yaad.r"sa.m dra.s.tu.m necchatha taad.r"sa.m drak.syatha, yu.smanmadhye vivaada iir.syaa krodho vipak.sataa paraapavaada.h kar.nejapana.m darpa.h kalaha"scaite bhavi.syanti;


kintu yuuya.m yadi paraspara.m da.mda"syadhve .a"saa"syadhve ca tarhi yu.smaakam eko.anyena yanna grasyate tatra yu.smaabhi.h saavadhaanai rbhavitavya.m|


indrajaala.m "satrutva.m vivaado.antarjvalana.m krodha.h kalaho.anaikya.m


paarthakyam iir.syaa vadho mattatva.m lampa.tatvamityaadiini spa.s.tatvena "saariirikabhaavasya karmmaa.ni santi| puurvva.m yadvat mayaa kathita.m tadvat punarapi kathyate ye janaa etaad.r"saani karmmaa.nyaacaranti tairii"svarasya raajye.adhikaara.h kadaaca na lapsyate|


darpa.h paraspara.m nirbhartsana.m dve.sa"scaasmaabhi rna karttavyaani|


te tvakchedagraahi.no.api vyavasthaa.m na paalayanti kintu yu.smacchariiraat "slaaghaalaabhaartha.m yu.smaaka.m tvakchedam icchanti|


kecid dve.saad virodhaaccaapare kecicca sadbhaavaat khrii.s.ta.m gho.sayanti;


virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|


sa sarvve.saa.m maanavaanaa.m paritraa.na.m satyaj naanapraapti ncecchati|


sa darpadhmaata.h sarvvathaa j naanahiina"sca vivaadai rvaagyuddhai"sca rogayukta"sca bhavati|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


tasya s.r.s.tavastuunaa.m madhye vaya.m yat prathamaphalasvaruupaa bhavaamastadartha.m sa svecchaata.h satyamatasya vaakyenaasmaan janayaamaasa|


yato hetoriir.syaa vivaadecchaa ca yatra vedyete tatraiva kalaha.h sarvva.m du.sk.rta nca vidyate|


he bhraatara.h, yu.smaaka.m kasmi.m"scit satyamataad bhra.s.te yadi ka"scit ta.m paraavarttayati


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos