Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 3:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yu.smaaka.m madhye j naanii subodha"sca ka aaste? tasya karmmaa.ni j naanamuulakam.rdutaayuktaaniiti sadaacaaraat sa pramaa.nayatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যুষ্মাকং মধ্যে জ্ঞানী সুবোধশ্চ ক আস্তে? তস্য কৰ্ম্মাণি জ্ঞানমূলকমৃদুতাযুক্তানীতি সদাচাৰাৎ স প্ৰমাণযতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যুষ্মাকং মধ্যে জ্ঞানী সুবোধশ্চ ক আস্তে? তস্য কর্ম্মাণি জ্ঞানমূলকমৃদুতাযুক্তানীতি সদাচারাৎ স প্রমাণযতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယုၐ္မာကံ မဓျေ ဇ္ဉာနီ သုဗောဓၑ္စ က အာသ္တေ? တသျ ကရ္မ္မာဏိ ဇ္ဉာနမူလကမၖဒုတာယုက္တာနီတိ သဒါစာရာတ် သ ပြမာဏယတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yuSmAkaM madhyE jnjAnI subOdhazca ka AstE? tasya karmmANi jnjAnamUlakamRdutAyuktAnIti sadAcArAt sa pramANayatu|

Ver Capítulo Copiar




याकूब 3:13
46 Referencias Cruzadas  

aha.m k.sama.na"siilo namramanaa"sca, tasmaat mama yuga.m sve.saamupari dhaarayata matta.h "sik.sadhva nca, tena yuuya.m sve sve manasi vi"sraama.m lapsyadhbe|


bhavi.syadvaadinokta.m vacanamida.m tadaa saphalamabhuut|


namraa maanavaa"sca dhanyaa.h, yasmaat te mediniim adhikari.syanti|


ya.h ka"scit mamaitaa.h kathaa.h "srutvaa paalayati, sa paa.saa.nopari g.rhanirmmaatraa j naaninaa saha mayopamiiyate|


aha.m yu.smaan trapayitumicchan vadaami y.r.smanmadhye kimeko.api manu.syastaad.rg buddhimaannahi yo bhraat.rvivaadavicaara.ne samartha.h syaat?


yu.smatpratyak.se namra.h kintu parok.se pragalbha.h paulo.aha.m khrii.s.tasya k.saantyaa viniityaa ca yu.smaan praarthaye|


ato heto.h samitiinaa.m samak.sa.m yu.smatpremno.asmaaka.m "slaaghaayaa"sca praamaa.nya.m taan prati yu.smaabhi.h prakaa"sayitavya.m|


parimitabhojitvamityaadiinyaatmana.h phalaani santi te.saa.m viruddhaa kaapi vyavasthaa nahi|


he bhraatara.h, yu.smaaka.m ka"scid yadi kasmi.m"scit paape patati tarhyaatmikabhaavayuktai ryu.smaabhistitik.saabhaava.m vidhaaya sa punarutthaapyataa.m yuuyamapi yathaa taad.rkpariik.saayaa.m na patatha tathaa saavadhaanaa bhavata|


ata ekaikena janena svakiiyakarmma.na.h pariik.saa kriyataa.m tena para.m naalokya kevalam aatmaalokanaat tasya "slaghaa sambhavi.syati|


sarvvathaa namrataa.m m.rdutaa.m titik.saa.m paraspara.m pramnaa sahi.s.nutaa ncaacarata|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


tathaa k.rte yadii"svara.h satyamatasya j naanaartha.m tebhyo mana.hparivarttanaruupa.m vara.m dadyaat,


kamapi na nindeyu rnivvirodhina.h k.saantaa"sca bhaveyu.h sarvvaan prati ca puur.na.m m.rdutva.m prakaa"sayeyu"sceti taan aadi"sa|


yuuyam aacaare nirlobhaa bhavata vidyamaanavi.saye santu.syata ca yasmaad ii"svara eveda.m kathitavaan, yathaa, "tvaa.m na tyak.syaami na tvaa.m haasyaami|"


ato heto ryuuya.m sarvvaam a"sucikriyaa.m du.s.tataabaahulya nca nik.sipya yu.smanmanasaa.m paritraa.ne samartha.m ropita.m vaakya.m namrabhaavena g.rhliita|


ki nca ka"scid ida.m vadi.syati tava pratyayo vidyate mama ca karmmaa.ni vidyante, tva.m karmmahiina.m svapratyaya.m maa.m dar"saya tarhyahamapi matkarmmabhya.h svapratyaya.m tvaa.m dar"sayi.syaami|


he mama bhraatara.h, "sik.sakairasmaabhi rgurutarada.n.do lapsyata iti j naatvaa yuuyam aneke "sik.sakaa maa bhavata|


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad.rk pavitraa bhavata|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


kintvii"svarasya saak.saad bahumuulyak.samaa"saantibhaavaak.sayaratnena yukto gupta aantarikamaanava eva|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos