याकूब 2:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 yadi ca mukhaapek.saa.m kurutha tarhi paapam aacaratha vyavasthayaa caaj naala"nghina iva duu.syadhve| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 यदि च मुखापेक्षां कुरुथ तर्हि पापम् आचरथ व्यवस्थया चाज्ञालङ्घिन इव दूष्यध्वे। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 যদি চ মুখাপেক্ষাং কুৰুথ তৰ্হি পাপম্ আচৰথ ৱ্যৱস্থযা চাজ্ঞালঙ্ঘিন ইৱ দূষ্যধ্ৱে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 যদি চ মুখাপেক্ষাং কুরুথ তর্হি পাপম্ আচরথ ৱ্যৱস্থযা চাজ্ঞালঙ্ঘিন ইৱ দূষ্যধ্ৱে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ယဒိ စ မုခါပေက္ၐာံ ကုရုထ တရှိ ပါပမ် အာစရထ ဝျဝသ္ထယာ စာဇ္ဉာလင်္ဃိန ဣဝ ဒူၐျဓွေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 yadi ca mukhApEkSAM kurutha tarhi pApam Acaratha vyavasthayA cAjnjAlagghina iva dUSyadhvE| Ver Capítulo |
sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||