याकूब 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 yuuya.m yadi ta.m bhraaji.s.nuparicchadavasaana.m jana.m niriik.sya vadeta bhavaan atrottamasthaana upavi"satviti ki nca ta.m daridra.m yadi vadeta tvam amusmin sthaane ti.s.tha yadvaatra mama paadapii.tha upavi"seti, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 यूयं यदि तं भ्राजिष्णुपरिच्छदवसानं जनं निरीक्ष्य वदेत भवान् अत्रोत्तमस्थान उपविशत्विति किञ्च तं दरिद्रं यदि वदेत त्वम् अमुस्मिन् स्थाने तिष्ठ यद्वात्र मम पादपीठ उपविशेति, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 যূযং যদি তং ভ্ৰাজিষ্ণুপৰিচ্ছদৱসানং জনং নিৰীক্ষ্য ৱদেত ভৱান্ অত্ৰোত্তমস্থান উপৱিশৎৱিতি কিঞ্চ তং দৰিদ্ৰং যদি ৱদেত ৎৱম্ অমুস্মিন্ স্থানে তিষ্ঠ যদ্ৱাত্ৰ মম পাদপীঠ উপৱিশেতি, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 যূযং যদি তং ভ্রাজিষ্ণুপরিচ্ছদৱসানং জনং নিরীক্ষ্য ৱদেত ভৱান্ অত্রোত্তমস্থান উপৱিশৎৱিতি কিঞ্চ তং দরিদ্রং যদি ৱদেত ৎৱম্ অমুস্মিন্ স্থানে তিষ্ঠ যদ্ৱাত্র মম পাদপীঠ উপৱিশেতি, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ယူယံ ယဒိ တံ ဘြာဇိၐ္ဏုပရိစ္ဆဒဝသာနံ ဇနံ နိရီက္ၐျ ဝဒေတ ဘဝါန် အတြောတ္တမသ္ထာန ဥပဝိၑတွိတိ ကိဉ္စ တံ ဒရိဒြံ ယဒိ ဝဒေတ တွမ် အမုသ္မိန် သ္ထာနေ တိၐ္ဌ ယဒွါတြ မမ ပါဒပီဌ ဥပဝိၑေတိ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 yUyaM yadi taM bhrAjiSNuparicchadavasAnaM janaM nirIkSya vadEta bhavAn atrOttamasthAna upavizatviti kinjca taM daridraM yadi vadEta tvam amusmin sthAnE tiSTha yadvAtra mama pAdapITha upavizEti, Ver Capítulo |