Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 2:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 he mama bhraatara.h, mama pratyayo.astiiti ya.h kathayati tasya karmmaa.ni yadi na vidyanta tarhi tena ki.m phala.m? tena pratyayena ki.m tasya paritraa.na.m bhavitu.m "saknoti?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 हे मम भ्रातरः, मम प्रत्ययोऽस्तीति यः कथयति तस्य कर्म्माणि यदि न विद्यन्त तर्हि तेन किं फलं? तेन प्रत्ययेन किं तस्य परित्राणं भवितुं शक्नोति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 হে মম ভ্ৰাতৰঃ, মম প্ৰত্যযোঽস্তীতি যঃ কথযতি তস্য কৰ্ম্মাণি যদি ন ৱিদ্যন্ত তৰ্হি তেন কিং ফলং? তেন প্ৰত্যযেন কিং তস্য পৰিত্ৰাণং ভৱিতুং শক্নোতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 হে মম ভ্রাতরঃ, মম প্রত্যযোঽস্তীতি যঃ কথযতি তস্য কর্ম্মাণি যদি ন ৱিদ্যন্ত তর্হি তেন কিং ফলং? তেন প্রত্যযেন কিং তস্য পরিত্রাণং ভৱিতুং শক্নোতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဟေ မမ ဘြာတရး, မမ ပြတျယော'သ္တီတိ ယး ကထယတိ တသျ ကရ္မ္မာဏိ ယဒိ န ဝိဒျန္တ တရှိ တေန ကိံ ဖလံ? တေန ပြတျယေန ကိံ တသျ ပရိတြာဏံ ဘဝိတုံ ၑက္နောတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 hE mama bhrAtaraH, mama pratyayO'stIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tEna kiM phalaM? tEna pratyayEna kiM tasya paritrANaM bhavituM zaknOti?

Ver Capítulo Copiar




याकूब 2:14
31 Referencias Cruzadas  

apara.m yu.smaan aha.m vadaami, adhyaapakaphiruu"simaanavaanaa.m dharmmaanu.s.thaanaat yu.smaaka.m dharmmaanu.s.thaane nottame jaate yuuyam ii"svariiyaraajya.m prave.s.tu.m na "sak.syatha|


tata.h sovaadiit yasya dve vasane vidyete sa vastrahiinaayaika.m vitaratu ki.m nca yasya khaadyadravya.m vidyate sopi tathaiva karotu|


kintu ya.h ka"scin mama kathaa.h "srutvaa tadanuruupa.m naacarati sa bhitti.m vinaa m.rृdupari g.rhanirmmaatraa samaano bhavati; yata aaplaavijalamaagatya vegena yadaa vahati tadaa tadg.rha.m patati tasya mahat patana.m jaayate|


te.saam asmaaka nca madhye kimapi vi"se.sa.m na sthaapayitvaa taanadhi svaya.m pramaa.na.m dattavaan iti yuuya.m jaaniitha|


"se.se sa "simonapi svaya.m pratyait tato majjita.h san philipena k.rtaam aa"scaryyakriyaa.m lak.sa.na nca vilokyaasambhava.m manyamaanastena saha sthitavaan|


ii"svaraaya taavanta.hkara.na.m sarala.m nahi, tasmaad atra tavaa.m"so.adhikaara"sca kopi naasti|


yadi vyavasthaa.m paalayasi tarhi tava tvakchedakriyaa saphalaa bhavati; yati vyavasthaa.m la"nghase tarhi tava tvakchedo.atvakchedo bhavi.syati|


yu.smaaka.m vi"svaaso yadi vitatho na bhavet tarhi susa.mvaadayuktaani mama vaakyaani smarataa.m yu.smaaka.m tena susa.mvaadena paritraa.na.m jaayate|


yadi ka"scid yii"sukhrii.s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|


he bhraatara.h, yuuya.m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare.na "saariirikabhaavo yu.smaan na pravi"satu| yuuya.m premnaa paraspara.m paricaryyaa.m kurudhva.m|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


yata.h "saariiriko yatna.h svalpaphalado bhavati kintvii"svarabhaktiraihikapaaratrikajiivanayo.h pratij naayuktaa satii sarvvatra phaladaa bhavati|


ii"svarasya j naana.m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi.na.h sarvvasatkarmma.na"scaayogyaa.h santi|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


aparam ibraahiima.h pariik.saayaa.m jaataayaa.m sa vi"svaaseneshaakam utsasarja,


yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h|


he mama priyabhraatara.h, yuuya.m na bhraamyata|


yuuya.m saku"sala.m gatvo.s.nagaatraa bhavata t.rpyata ceti tarhyetena ki.m phala.m?


ki nca ka"scid ida.m vadi.syati tava pratyayo vidyate mama ca karmmaa.ni vidyante, tva.m karmmahiina.m svapratyaya.m maa.m dar"saya tarhyahamapi matkarmmabhya.h svapratyaya.m tvaa.m dar"sayi.syaami|


ataevaatmahiino deho yathaa m.rto.asti tathaiva karmmahiina.h pratyayo.api m.rto.asti|


tato heto ryuuya.m sampuur.na.m yatna.m vidhaaya vi"svaase saujanya.m saujanye j naana.m


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos