Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 1:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 yu.smaaka.m kasyaapi j naanaabhaavo yadi bhavet tarhi ya ii"svara.h saralabhaavena tiraskaara nca vinaa sarvvebhyo dadaati tata.h sa yaacataa.m tatastasmai daayi.syate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যুষ্মাকং কস্যাপি জ্ঞানাভাৱো যদি ভৱেৎ তৰ্হি য ঈশ্ৱৰঃ সৰলভাৱেন তিৰস্কাৰঞ্চ ৱিনা সৰ্ৱ্ৱেভ্যো দদাতি ততঃ স যাচতাং ততস্তস্মৈ দাযিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যুষ্মাকং কস্যাপি জ্ঞানাভাৱো যদি ভৱেৎ তর্হি য ঈশ্ৱরঃ সরলভাৱেন তিরস্কারঞ্চ ৱিনা সর্ৱ্ৱেভ্যো দদাতি ততঃ স যাচতাং ততস্তস্মৈ দাযিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယုၐ္မာကံ ကသျာပိ ဇ္ဉာနာဘာဝေါ ယဒိ ဘဝေတ် တရှိ ယ ဤၑွရး သရလဘာဝေန တိရသ္ကာရဉ္စ ဝိနာ သရွွေဘျော ဒဒါတိ တတး သ ယာစတာံ တတသ္တသ္မဲ ဒါယိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yuSmAkaM kasyApi jnjAnAbhAvO yadi bhavEt tarhi ya IzvaraH saralabhAvEna tiraskAranjca vinA sarvvEbhyO dadAti tataH sa yAcatAM tatastasmai dAyiSyatE|

Ver Capítulo Copiar




याकूब 1:5
31 Referencias Cruzadas  

sa yatra yatra pure bahvaa"scaryya.m karmma k.rtavaan, tannivaasinaa.m mana.hparaav.rttyabhaavaat taani nagaraa.ni prati hantetyuktaa kathitavaan,


"se.sata ekaada"sa"si.sye.su bhojanopavi.s.te.su yii"sustebhyo dar"sana.m dadau tathotthaanaat para.m taddar"sanapraaptalokaanaa.m kathaayaamavi"svaasakara.naat te.saamavi"svaasamana.hkaa.thinyaabhyaa.m hetubhyaa.m sa taa.mstarjitavaan|


yathaa putre.na pitu rmahimaa prakaa"sate tadartha.m mama naama procya yat praarthayi.syadhve tat saphala.m kari.syaami|


yadi yuuya.m mayi ti.s.thatha mama kathaa ca yu.smaasu ti.s.thati tarhi yad vaa nchitvaa yaaci.syadhve yu.smaaka.m tadeva saphala.m bhavi.syati|


tato yii"suravadad ii"svarasya yaddaana.m tatkiid.rk paaniiya.m paatu.m mahya.m dehi ya ittha.m tvaa.m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci.syathaa.h sa ca tubhyamam.rta.m toyamadaasyat|


vayam eke.saa.m m.rtyave m.rtyugandhaa apare.saa nca jiivanaaya jiivanagandhaa bhavaama.h, kintvetaad.r"sakarmmasaadhane ka.h samartho.asti?


yat ki ncid uttama.m daana.m puur.no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara.m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


yacca praarthayaamahe tat tasmaat praapnuma.h, yato vaya.m tasyaaj naa.h paalayaamastasya saak.saat tu.s.tijanakam aacaara.m kurmma"sca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos