इब्रानियों 9:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 ityanena pavitra aatmaa yat j naapayati tadida.m tat prathama.m duu.sya.m yaavat ti.s.thati taavat mahaapavitrasthaanagaamii panthaa aprakaa"sitasti.s.thati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 इत्यनेन पवित्र आत्मा यत् ज्ञापयति तदिदं तत् प्रथमं दूष्यं यावत् तिष्ठति तावत् महापवित्रस्थानगामी पन्था अप्रकाशितस्तिष्ठति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 ইত্যনেন পৱিত্ৰ আত্মা যৎ জ্ঞাপযতি তদিদং তৎ প্ৰথমং দূষ্যং যাৱৎ তিষ্ঠতি তাৱৎ মহাপৱিত্ৰস্থানগামী পন্থা অপ্ৰকাশিতস্তিষ্ঠতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 ইত্যনেন পৱিত্র আত্মা যৎ জ্ঞাপযতি তদিদং তৎ প্রথমং দূষ্যং যাৱৎ তিষ্ঠতি তাৱৎ মহাপৱিত্রস্থানগামী পন্থা অপ্রকাশিতস্তিষ্ঠতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ဣတျနေန ပဝိတြ အာတ္မာ ယတ် ဇ္ဉာပယတိ တဒိဒံ တတ် ပြထမံ ဒူၐျံ ယာဝတ် တိၐ္ဌတိ တာဝတ် မဟာပဝိတြသ္ထာနဂါမီ ပန္ထာ အပြကာၑိတသ္တိၐ္ဌတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 ityanEna pavitra AtmA yat jnjApayati tadidaM tat prathamaM dUSyaM yAvat tiSThati tAvat mahApavitrasthAnagAmI panthA aprakAzitastiSThati| Ver Capítulo |