इब्रानियों 9:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 tadupari ca karu.naasane chaayaakaari.nau tejomayau kiruubaavaastaam, ete.saa.m vi"se.sav.rttaantakathanaaya naaya.m samaya.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 तदुपरि च करुणासने छायाकारिणौ तेजोमयौ किरूबावास्ताम्, एतेषां विशेषवृत्तान्तकथनाय नायं समयः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 তদুপৰি চ কৰুণাসনে ছাযাকাৰিণৌ তেজোমযৌ কিৰূবাৱাস্তাম্, এতেষাং ৱিশেষৱৃত্তান্তকথনায নাযং সমযঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 তদুপরি চ করুণাসনে ছাযাকারিণৌ তেজোমযৌ কিরূবাৱাস্তাম্, এতেষাং ৱিশেষৱৃত্তান্তকথনায নাযং সমযঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 တဒုပရိ စ ကရုဏာသနေ ဆာယာကာရိဏော် တေဇောမယော် ကိရူဗာဝါသ္တာမ်, ဧတေၐာံ ဝိၑေၐဝၖတ္တာန္တကထနာယ နာယံ သမယး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 tadupari ca karuNAsanE chAyAkAriNau tEjOmayau kirUbAvAstAm, EtESAM vizESavRttAntakathanAya nAyaM samayaH| Ver Capítulo |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|