इब्रानियों 9:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 yato duu.syameka.m niramiiyata tasya prathamako.s.thasya naama pavitrasthaanamityaasiit tatra diipav.rk.so bhojanaasana.m dar"saniiyapuupaanaa.m "sre.nii caasiit| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 यतो दूष्यमेकं निरमीयत तस्य प्रथमकोष्ठस्य नाम पवित्रस्थानमित्यासीत् तत्र दीपवृक्षो भोजनासनं दर्शनीयपूपानां श्रेणी चासीत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 যতো দূষ্যমেকং নিৰমীযত তস্য প্ৰথমকোষ্ঠস্য নাম পৱিত্ৰস্থানমিত্যাসীৎ তত্ৰ দীপৱৃক্ষো ভোজনাসনং দৰ্শনীযপূপানাং শ্ৰেণী চাসীৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 যতো দূষ্যমেকং নিরমীযত তস্য প্রথমকোষ্ঠস্য নাম পৱিত্রস্থানমিত্যাসীৎ তত্র দীপৱৃক্ষো ভোজনাসনং দর্শনীযপূপানাং শ্রেণী চাসীৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 ယတော ဒူၐျမေကံ နိရမီယတ တသျ ပြထမကောၐ္ဌသျ နာမ ပဝိတြသ္ထာနမိတျာသီတ် တတြ ဒီပဝၖက္ၐော ဘောဇနာသနံ ဒရ္ၑနီယပူပါနာံ ၑြေဏီ စာသီတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 yatO dUSyamEkaM niramIyata tasya prathamakOSThasya nAma pavitrasthAnamityAsIt tatra dIpavRkSO bhOjanAsanaM darzanIyapUpAnAM zrENI cAsIt| Ver Capítulo |