इब्रानियों 9:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 phalata.h sarvvalokaan prati vyavasthaanusaare.na sarvvaa aaj naa.h kathayitvaa muusaa jalena sinduuravar.nalomnaa e.sovat.r.nena ca saarddha.m govatsaanaa.m chaagaanaa nca rudhira.m g.rhiitvaa granthe sarvvaloke.su ca prak.sipya babhaa.se, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 ফলতঃ সৰ্ৱ্ৱলোকান্ প্ৰতি ৱ্যৱস্থানুসাৰেণ সৰ্ৱ্ৱা আজ্ঞাঃ কথযিৎৱা মূসা জলেন সিন্দূৰৱৰ্ণলোম্না এষোৱতৃণেন চ সাৰ্দ্ধং গোৱৎসানাং ছাগানাঞ্চ ৰুধিৰং গৃহীৎৱা গ্ৰন্থে সৰ্ৱ্ৱলোকেষু চ প্ৰক্ষিপ্য বভাষে, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 ফলতঃ সর্ৱ্ৱলোকান্ প্রতি ৱ্যৱস্থানুসারেণ সর্ৱ্ৱা আজ্ঞাঃ কথযিৎৱা মূসা জলেন সিন্দূরৱর্ণলোম্না এষোৱতৃণেন চ সার্দ্ধং গোৱৎসানাং ছাগানাঞ্চ রুধিরং গৃহীৎৱা গ্রন্থে সর্ৱ্ৱলোকেষু চ প্রক্ষিপ্য বভাষে, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 ဖလတး သရွွလောကာန် ပြတိ ဝျဝသ္ထာနုသာရေဏ သရွွာ အာဇ္ဉား ကထယိတွာ မူသာ ဇလေန သိန္ဒူရဝရ္ဏလောမ္နာ ဧၐောဝတၖဏေန စ သာရ္ဒ္ဓံ ဂေါဝတ္သာနာံ ဆာဂါနာဉ္စ ရုဓိရံ ဂၖဟီတွာ ဂြန္ထေ သရွွလောကေၐု စ ပြက္ၐိပျ ဗဘာၐေ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 phalataH sarvvalOkAn prati vyavasthAnusArENa sarvvA AjnjAH kathayitvA mUsA jalEna sindUravarNalOmnA ESOvatRNEna ca sArddhaM gOvatsAnAM chAgAnAnjca rudhiraM gRhItvA granthE sarvvalOkESu ca prakSipya babhASE, Ver Capítulo |