Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 9:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 kevala.m khaadyapeye.su vividhamajjane.su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কেৱলং খাদ্যপেযেষু ৱিৱিধমজ্জনেষু চ শাৰীৰিকৰীতিভি ৰ্যুক্তানি নৈৱেদ্যানি বলিদানানি চ ভৱন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কেৱলং খাদ্যপেযেষু ৱিৱিধমজ্জনেষু চ শারীরিকরীতিভি র্যুক্তানি নৈৱেদ্যানি বলিদানানি চ ভৱন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကေဝလံ ခါဒျပေယေၐု ဝိဝိဓမဇ္ဇနေၐု စ ၑာရီရိကရီတိဘိ ရျုက္တာနိ နဲဝေဒျာနိ ဗလိဒါနာနိ စ ဘဝန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kEvalaM khAdyapEyESu vividhamajjanESu ca zArIrikarItibhi ryuktAni naivEdyAni balidAnAni ca bhavanti|

Ver Capítulo Copiar




इब्रानियों 9:10
32 Referencias Cruzadas  

aapanaadaagatya majjana.m vinaa na khaadanti; tathaa paanapaatraa.naa.m jalapaatraa.naa.m pittalapaatraa.naam aasanaanaa nca jale majjanam ityaadayonyepi bahavaste.saamaacaaraa.h santi|


idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?


tena k.rto yo manoratha.h sampuur.nataa.m gatavatsu samaye.su saadhayitavyastamadhi sa svakiiyaabhilaa.sasya niguu.dha.m bhaavam asmaan j naapitavaan|


yata.h sa sandhi.m vidhaaya tau dvau svasmin eka.m nutana.m maanava.m karttu.m


ato heto.h khaadyaakhaadye peyaapeye utsava.h pratipad vi"sraamavaara"scaite.su sarvve.su yu.smaaka.m nyaayaadhipatiruupa.m kamapi maa g.rhliita|


ato hetorasmaabhi.h saralaanta.hkara.nai rd.r.dhavi"svaasai.h paapabodhaat prak.saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa.h pratij naa ni"scalaa dhaarayitavyaa|


yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h|


vaya.m tu yasya bhaaviraajyasya kathaa.m kathayaama.h, tat ten divyaduutaanaam adhiiniik.rtamiti nahi|


anantakaalasthaayivicaaraaj naa caitai.h punarbhittimuula.m na sthaapayanta.h khrii.s.tavi.sayaka.m prathamopade"sa.m pa"scaatk.rtya siddhi.m yaavad agrasaraa bhavaama|


ii"svarasya suvaakya.m bhaavikaalasya "sakti ncaasvaditavanta"sca te bhra.s.tvaa yadi


yato yaajakavargasya vinimayena sutaraa.m vyavasthaayaa api vinimayo jaayate|


yasya niruupa.na.m "sariirasambandhiiyavidhiyuktayaa vyavasthaayaa na bhavati kintvak.sayajiivanayuktayaa "saktyaa bhavati|


sa prathamo niyama aaraadhanaayaa vividhariitibhiraihikapavitrasthaanena ca vi"si.s.ta aasiit|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos