Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 8:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 apara.m tva.m parame"svara.m jaaniihiitivaakyena te.saamekaiko jana.h sva.m sva.m samiipavaasina.m bhraatara nca puna rna "sik.sayi.syati yata aak.sudraat mahaanta.m yaavat sarvve maa.m j naasyanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं त्वं परमेश्वरं जानीहीतिवाक्येन तेषामेकैको जनः स्वं स्वं समीपवासिनं भ्रातरञ्च पुन र्न शिक्षयिष्यति यत आक्षुद्रात् महान्तं यावत् सर्व्वे मां ज्ञास्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং ৎৱং পৰমেশ্ৱৰং জানীহীতিৱাক্যেন তেষামেকৈকো জনঃ স্ৱং স্ৱং সমীপৱাসিনং ভ্ৰাতৰঞ্চ পুন ৰ্ন শিক্ষযিষ্যতি যত আক্ষুদ্ৰাৎ মহান্তং যাৱৎ সৰ্ৱ্ৱে মাং জ্ঞাস্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং ৎৱং পরমেশ্ৱরং জানীহীতিৱাক্যেন তেষামেকৈকো জনঃ স্ৱং স্ৱং সমীপৱাসিনং ভ্রাতরঞ্চ পুন র্ন শিক্ষযিষ্যতি যত আক্ষুদ্রাৎ মহান্তং যাৱৎ সর্ৱ্ৱে মাং জ্ঞাস্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ တွံ ပရမေၑွရံ ဇာနီဟီတိဝါကျေန တေၐာမေကဲကော ဇနး သွံ သွံ သမီပဝါသိနံ ဘြာတရဉ္စ ပုန ရ္န ၑိက္ၐယိၐျတိ ယတ အာက္ၐုဒြာတ် မဟာန္တံ ယာဝတ် သရွွေ မာံ ဇ္ဉာသျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM tvaM paramEzvaraM jAnIhItivAkyEna tESAmEkaikO janaH svaM svaM samIpavAsinaM bhrAtaranjca puna rna zikSayiSyati yata AkSudrAt mahAntaM yAvat sarvvE mAM jnjAsyanti|

Ver Capítulo Copiar




इब्रानियों 8:11
18 Referencias Cruzadas  

te sarvva ii"svare.na "sik.sitaa bhavi.syanti bhavi.syadvaadinaa.m granthe.su lipiritthamaaste ato ya.h ka"scit pitu.h sakaa"saat "srutvaa "sik.sate sa eva mama samiipam aagami.syati|


tasmaat sa maanu.sa ii"svarasya mahaa"saktisvaruupa ityuktvaa baalav.rddhavanitaa.h sarvve laakaastasmin manaa.msi nyadadhu.h|


apara.m yuuya.m tasmaad yam abhi.seka.m praaptavanta.h sa yu.smaasu ti.s.thati tata.h ko.api yad yu.smaan "sik.sayet tad anaava"syaka.m, sa caabhi.seko yu.smaan sarvvaa.ni "sik.sayati satya"sca bhavati na caatathya.h, ata.h sa yu.smaan yadvad a"sik.sayat tadvat tatra sthaasyatha|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos