इब्रानियों 6:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 he priyatamaa.h, yadyapi vayam etaad.r"sa.m vaakya.m bhaa.saamahe tathaapi yuuya.m tata utk.r.s.taa.h paritraa.napathasya pathikaa"scaadhva iti vi"svasaama.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 हे प्रियतमाः, यद्यपि वयम् एतादृशं वाक्यं भाषामहे तथापि यूयं तत उत्कृष्टाः परित्राणपथस्य पथिकाश्चाध्व इति विश्वसामः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 হে প্ৰিযতমাঃ, যদ্যপি ৱযম্ এতাদৃশং ৱাক্যং ভাষামহে তথাপি যূযং তত উৎকৃষ্টাঃ পৰিত্ৰাণপথস্য পথিকাশ্চাধ্ৱ ইতি ৱিশ্ৱসামঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 হে প্রিযতমাঃ, যদ্যপি ৱযম্ এতাদৃশং ৱাক্যং ভাষামহে তথাপি যূযং তত উৎকৃষ্টাঃ পরিত্রাণপথস্য পথিকাশ্চাধ্ৱ ইতি ৱিশ্ৱসামঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ဟေ ပြိယတမား, ယဒျပိ ဝယမ် ဧတာဒၖၑံ ဝါကျံ ဘာၐာမဟေ တထာပိ ယူယံ တတ ဥတ္ကၖၐ္ဋား ပရိတြာဏပထသျ ပထိကာၑ္စာဓွ ဣတိ ဝိၑွသာမး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 hE priyatamAH, yadyapi vayam EtAdRzaM vAkyaM bhASAmahE tathApi yUyaM tata utkRSTAH paritrANapathasya pathikAzcAdhva iti vizvasAmaH| Ver Capítulo |