इब्रानियों 6:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 svamanobhirii"svarasya putra.m puna.h kru"se ghnanti lajjaaspada.m kurvvate ca tarhi mana.hparaavarttanaaya punastaan naviiniikarttu.m ko.api na "saknoti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 स्वमनोभिरीश्वरस्य पुत्रं पुनः क्रुशे घ्नन्ति लज्जास्पदं कुर्व्वते च तर्हि मनःपरावर्त्तनाय पुनस्तान् नवीनीकर्त्तुं कोऽपि न शक्नोति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 স্ৱমনোভিৰীশ্ৱৰস্য পুত্ৰং পুনঃ ক্ৰুশে ঘ্নন্তি লজ্জাস্পদং কুৰ্ৱ্ৱতে চ তৰ্হি মনঃপৰাৱৰ্ত্তনায পুনস্তান্ নৱীনীকৰ্ত্তুং কোঽপি ন শক্নোতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 স্ৱমনোভিরীশ্ৱরস্য পুত্রং পুনঃ ক্রুশে ঘ্নন্তি লজ্জাস্পদং কুর্ৱ্ৱতে চ তর্হি মনঃপরাৱর্ত্তনায পুনস্তান্ নৱীনীকর্ত্তুং কোঽপি ন শক্নোতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 သွမနောဘိရီၑွရသျ ပုတြံ ပုနး ကြုၑေ ဃ္နန္တိ လဇ္ဇာသ္ပဒံ ကုရွွတေ စ တရှိ မနးပရာဝရ္တ္တနာယ ပုနသ္တာန် နဝီနီကရ္တ္တုံ ကော'ပိ န ၑက္နောတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 svamanObhirIzvarasya putraM punaH kruzE ghnanti lajjAspadaM kurvvatE ca tarhi manaHparAvarttanAya punastAn navInIkarttuM kO'pi na zaknOti| Ver Capítulo |