Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 6:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ataeva yasmin an.rtakathanam ii"svarasya na saadhya.m taad.r"senaacalena vi.sayadvayena sammukhastharak.saasthalasya praaptaye palaayitaanaam asmaaka.m sud.r.dhaa saantvanaa jaayate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 अतएव यस्मिन् अनृतकथनम् ईश्वरस्य न साध्यं तादृशेनाचलेन विषयद्वयेन सम्मुखस्थरक्षास्थलस्य प्राप्तये पलायितानाम् अस्माकं सुदृढा सान्त्वना जायते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতএৱ যস্মিন্ অনৃতকথনম্ ঈশ্ৱৰস্য ন সাধ্যং তাদৃশেনাচলেন ৱিষযদ্ৱযেন সম্মুখস্থৰক্ষাস্থলস্য প্ৰাপ্তযে পলাযিতানাম্ অস্মাকং সুদৃঢা সান্ত্ৱনা জাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতএৱ যস্মিন্ অনৃতকথনম্ ঈশ্ৱরস্য ন সাধ্যং তাদৃশেনাচলেন ৱিষযদ্ৱযেন সম্মুখস্থরক্ষাস্থলস্য প্রাপ্তযে পলাযিতানাম্ অস্মাকং সুদৃঢা সান্ত্ৱনা জাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတဧဝ ယသ္မိန် အနၖတကထနမ် ဤၑွရသျ န သာဓျံ တာဒၖၑေနာစလေန ဝိၐယဒွယေန သမ္မုခသ္ထရက္ၐာသ္ထလသျ ပြာပ္တယေ ပလာယိတာနာမ် အသ္မာကံ သုဒၖဎာ သာန္တွနာ ဇာယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ataEva yasmin anRtakathanam Izvarasya na sAdhyaM tAdRzEnAcalEna viSayadvayEna sammukhastharakSAsthalasya prAptayE palAyitAnAm asmAkaM sudRPhA sAntvanA jAyatE|

Ver Capítulo Copiar




इब्रानियों 6:18
46 Referencias Cruzadas  

nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate|


apara.m bahuun phiruu"sina.h siduukina"sca manujaan ma.mktu.m svasamiipam aagacchto vilokya sa taan abhidadhau, re re bhujagava.m"saa aagaamiina.h kopaat palaayitu.m yu.smaan ka"scetitavaan?


yiruu"saalampuranivaasii "simiyonnaamaa dhaarmmika eka aasiit sa israayela.h saantvanaamapek.sya tasthau ki nca pavitra aatmaa tasminnaavirbhuuta.h|


sahi.s.nutaasaantvanayoraakaro ya ii"svara.h sa eva.m karotu yat prabhu ryii"sukhrii.s.ta iva yu.smaakam ekajano.anyajanena saarddha.m manasa aikyam aacaret;


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


kenaapi prakaare.na nahi| yadyapi sarvve manu.syaa mithyaavaadinastathaapii"svara.h satyavaadii| "saastre yathaa likhitamaaste, atastvantu svavaakyena nirddo.so hi bhavi.syasi| vicaare caiva ni.spaapo bhavi.syasi na sa.m"saya.h|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


khrii.s.taad yadi kimapi saantvana.m ka"scit premajaato har.sa.h ki ncid aatmana.h samabhaagitva.m kaacid anukampaa k.rpaa vaa jaayate tarhi yuuya.m mamaahlaada.m puurayanta


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


yato bhinnajaatiiyaanaa.m madhye tat niguu.dhavaakya.m kiid.rggauravanidhisambalita.m tat pavitralokaan j naapayitum ii"svaro.abhyala.sat| yu.smanmadhyavarttii khrii.s.ta eva sa nidhi rgairavaa"saabhuumi"sca|


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


m.rtaga.namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka.m nistaarayitu ryii"so.h svargaad aagamana.m pratiik.situm aarabhadhvam etat sarvva.m te lokaa.h svayam asmaan j naapayanti|


asmaaka.m traa.nakartturii"svarasyaasmaaka.m pratyaa"saabhuume.h prabho ryii"sukhrii.s.tasya caaj naanusaarato yii"sukhrii.s.tasya prerita.h paula.h svakiiya.m satya.m dharmmaputra.m tiimathiya.m prati patra.m likhati|


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


yadi vaya.m na vi"svaasaamastarhi sa vi"svaasyasti.s.thati yata.h svam apahnotu.m na "saknoti|


yii"sukhrii.s.tasya prerita ii"svarasya daasa.h paulo.aha.m saadhaara.navi"svaasaat mama prak.rta.m dharmmaputra.m tiita.m prati likhami|


apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|


iti hetoraha.m kopaat "sapatha.m k.rtavaan ima.m| prevek.syate janairetai rna vi"sraamasthala.m mama||"


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


ityasmin ii"svara.h pratij naayaa.h phalaadhikaari.na.h sviiyamantra.naayaa amoghataa.m baahulyato dar"sayitumicchan "sapathena svapratij naa.m sthiriik.rtavaan|


yayaa ca vayam ii"svarasya nika.tavarttino bhavaama etaad.r"sii "sre.s.thapratyaa"saa sa.msthaapyate|


yataste "sapatha.m vinaa yaajakaa jaataa.h kintvasau "sapathena jaata.h yata.h sa idamukta.h, yathaa,


vayam ak.rtapaapaa iti yadi vadaamastarhi tam an.rtavaadina.m kurmmastasya vaakya ncaasmaakam antare na vidyate|


ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak.sya.m dhaarayati; ii"svare yo na vi"svasiti sa tam an.rtavaadina.m karoti yata ii"svara.h svaputramadhi yat saak.sya.m dattavaan tasmin sa na vi"svasiti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos