Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 5:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 yato yuuya.m yadyapi samayasya diirghatvaat "sik.sakaa bhavitum a"sak.syata tathaapii"svarasya vaakyaanaa.m yaa prathamaa var.namaalaa taamadhi "sik.saapraapti ryu.smaaka.m punaraava"syakaa bhavati, tathaa ka.thinadravye nahi kintu dugdhe yu.smaaka.m prayojanam aaste|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতো যূযং যদ্যপি সমযস্য দীৰ্ঘৎৱাৎ শিক্ষকা ভৱিতুম্ অশক্ষ্যত তথাপীশ্ৱৰস্য ৱাক্যানাং যা প্ৰথমা ৱৰ্ণমালা তামধি শিক্ষাপ্ৰাপ্তি ৰ্যুষ্মাকং পুনৰাৱশ্যকা ভৱতি, তথা কঠিনদ্ৰৱ্যে নহি কিন্তু দুগ্ধে যুষ্মাকং প্ৰযোজনম্ আস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতো যূযং যদ্যপি সমযস্য দীর্ঘৎৱাৎ শিক্ষকা ভৱিতুম্ অশক্ষ্যত তথাপীশ্ৱরস্য ৱাক্যানাং যা প্রথমা ৱর্ণমালা তামধি শিক্ষাপ্রাপ্তি র্যুষ্মাকং পুনরাৱশ্যকা ভৱতি, তথা কঠিনদ্রৱ্যে নহি কিন্তু দুগ্ধে যুষ্মাকং প্রযোজনম্ আস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတော ယူယံ ယဒျပိ သမယသျ ဒီရ္ဃတွာတ် ၑိက္ၐကာ ဘဝိတုမ် အၑက္ၐျတ တထာပီၑွရသျ ဝါကျာနာံ ယာ ပြထမာ ဝရ္ဏမာလာ တာမဓိ ၑိက္ၐာပြာပ္တိ ရျုၐ္မာကံ ပုနရာဝၑျကာ ဘဝတိ, တထာ ကဌိနဒြဝျေ နဟိ ကိန္တု ဒုဂ္ဓေ ယုၐ္မာကံ ပြယောဇနမ် အာသ္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yatO yUyaM yadyapi samayasya dIrghatvAt zikSakA bhavitum azakSyata tathApIzvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi zikSAprApti ryuSmAkaM punarAvazyakA bhavati, tathA kaThinadravyE nahi kintu dugdhE yuSmAkaM prayOjanam AstE|

Ver Capítulo Copiar




इब्रानियों 5:12
23 Referencias Cruzadas  

tadaa yii"su.h kathitavaan re avi"svaasina.h, re vipathagaamina.h, puna.h katikaalaan aha.m yu.smaaka.m sannidhau sthaasyaami? katikaalaan vaa yu.smaan sahi.sye? tamatra mamaantikamaanayata|


tadaa sa tamavaadiit, re avi"svaasina.h santaanaa yu.smaabhi.h saha kati kaalaanaha.m sthaasyaami? aparaan kati kaalaan vaa va aacaaraan sahi.sye? ta.m madaasannamaanayata|


mahaapraantarasthama.n.daliimadhye.api sa eva siinayaparvvatopari tena saarddha.m sa.mlaapino duutasya caasmatpit.rga.nasya madhyastha.h san asmabhya.m daatavyani jiivanadaayakaani vaakyaani lebhe|


sarvvathaa bahuuni phalaani santi, vi"se.sata ii"svarasya "saastra.m tebhyo.adiiyata|


tathaapi samitau paropade"saartha.m mayaa kathitaani pa nca vaakyaani vara.m na ca lak.sa.m parabhaa.siiyaani vaakyaani|


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


tadvad vayamapi baalyakaale daasaa iva sa.msaarasyaak.saramaalaayaa adhiinaa aasmahe|


he bhraatara.h, "se.se vadaami yuuya.m prabhaavaanandata| puna.h punarekasya vaco lekhana.m mama kle"sada.m nahi yu.smadartha nca bhramanaa"saka.m bhavati|


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


he bhraatara.h, puurvvadinaani smarata yatastadaanii.m yuuya.m diipti.m praapya bahudurgatiruupa.m sa.mgraama.m sahamaanaa ekato nindaakle"sai.h kautukiik.rtaa abhavata,


tamadhyasmaaka.m bahukathaa.h kathayitavyaa.h kintu taa.h stabdhakar.nai ryu.smaabhi rdurgamyaa.h|


yo dugdhapaayii sa "si"surevetikaara.naat dharmmavaakye tatparo naasti|


vaya.m m.rtijanakakarmmabhyo mana.hparaavarttanam ii"svare vi"svaaso majjana"sik.sa.na.m hastaarpa.na.m m.rtalokaanaam utthaanam


yu.smaabhi.h paritraa.naaya v.rddhipraaptyartha.m navajaata"si"subhiriva prak.rta.m vaagdugdha.m pipaasyataa.m|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos