इब्रानियों 5:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 tamadhyasmaaka.m bahukathaa.h kathayitavyaa.h kintu taa.h stabdhakar.nai ryu.smaabhi rdurgamyaa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 তমধ্যস্মাকং বহুকথাঃ কথযিতৱ্যাঃ কিন্তু তাঃ স্তব্ধকৰ্ণৈ ৰ্যুষ্মাভি ৰ্দুৰ্গম্যাঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 তমধ্যস্মাকং বহুকথাঃ কথযিতৱ্যাঃ কিন্তু তাঃ স্তব্ধকর্ণৈ র্যুষ্মাভি র্দুর্গম্যাঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တမဓျသ္မာကံ ဗဟုကထား ကထယိတဝျား ကိန္တု တား သ္တဗ္ဓကရ္ဏဲ ရျုၐ္မာဘိ ရ္ဒုရ္ဂများ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH| Ver Capítulo |
te maanu.saa yathaa netrai.h paripa"syanti naiva hi| kar.nai.h ryathaa na "s.r.nvanti budhyante na ca maanasai.h| vyaavarttayatsu cittaani kaale kutraapi te.su vai| mattaste manujaa.h svasthaa yathaa naiva bhavanti ca| tathaa te.saa.m manu.syaa.naa.m santi sthuulaa hi buddhaya.h| badhiriibhuutakar.naa"sca jaataa"sca mudritaa d.r"sa.h||