Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 4:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं यस्य समीपे स्वीया स्वीया कथास्माभिः कथयितव्या तस्यागोचरः कोऽपि प्राणी नास्ति तस्य दृष्टौ सर्व्वमेवानावृतं प्रकाशितञ्चास्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং যস্য সমীপে স্ৱীযা স্ৱীযা কথাস্মাভিঃ কথযিতৱ্যা তস্যাগোচৰঃ কোঽপি প্ৰাণী নাস্তি তস্য দৃষ্টৌ সৰ্ৱ্ৱমেৱানাৱৃতং প্ৰকাশিতঞ্চাস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং যস্য সমীপে স্ৱীযা স্ৱীযা কথাস্মাভিঃ কথযিতৱ্যা তস্যাগোচরঃ কোঽপি প্রাণী নাস্তি তস্য দৃষ্টৌ সর্ৱ্ৱমেৱানাৱৃতং প্রকাশিতঞ্চাস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ ယသျ သမီပေ သွီယာ သွီယာ ကထာသ္မာဘိး ကထယိတဝျာ တသျာဂေါစရး ကော'ပိ ပြာဏီ နာသ္တိ တသျ ဒၖၐ္ဋော် သရွွမေဝါနာဝၖတံ ပြကာၑိတဉ္စာသ္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|

Ver Capítulo Copiar




इब्रानियों 4:13
37 Referencias Cruzadas  

tena tava daana.m gupta.m bhavi.syati yastu tava pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyati|


kintu sa te.saa.m kare.su sva.m na samarpayat, yata.h sa sarvvaanavait|


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


tato yii"suuravadadyaahi tava patimaahuuya sthaane.atraagaccha|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yasmaat "sariiraavasthaayaam ekaikena k.rtaanaa.m karmma.naa.m "subhaa"subhaphalapraaptaye sarvvaismaabhi.h khrii.s.tasya vicaaraasanasammukha upasthaatavya.m|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos