Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 3:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 muusaa"sca vak.syamaa.naanaa.m saak.sii bh.rtya iva tasya sarvvaparijanamadhye vi"svaasyo.abhavat kintu khrii.s.tastasya parijanaanaamadhyak.sa iva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्योऽभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 মূসাশ্চ ৱক্ষ্যমাণানাং সাক্ষী ভৃত্য ইৱ তস্য সৰ্ৱ্ৱপৰিজনমধ্যে ৱিশ্ৱাস্যোঽভৱৎ কিন্তু খ্ৰীষ্টস্তস্য পৰিজনানামধ্যক্ষ ইৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 মূসাশ্চ ৱক্ষ্যমাণানাং সাক্ষী ভৃত্য ইৱ তস্য সর্ৱ্ৱপরিজনমধ্যে ৱিশ্ৱাস্যোঽভৱৎ কিন্তু খ্রীষ্টস্তস্য পরিজনানামধ্যক্ষ ইৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 မူသာၑ္စ ဝက္ၐျမာဏာနာံ သာက္ၐီ ဘၖတျ ဣဝ တသျ သရွွပရိဇနမဓျေ ဝိၑွာသျော'ဘဝတ် ကိန္တု ခြီၐ္ဋသ္တသျ ပရိဇနာနာမဓျက္ၐ ဣဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 mUsAzca vakSyamANAnAM sAkSI bhRtya iva tasya sarvvaparijanamadhyE vizvAsyO'bhavat kintu khrISTastasya parijanAnAmadhyakSa iva|

Ver Capítulo Copiar




इब्रानियों 3:5
35 Referencias Cruzadas  

prabhu rnijaparivaaraan yathaakaala.m bhojayitu.m ya.m daasam adhyak.siik.rtya sthaapayati, taad.r"so vi"svaasyo dhiimaan daasa.h ka.h?


tadaanii.m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahuvittaadhipa.m karomi, tva.m svaprabho.h sukhasya bhaagii bhava|


tata.h prabhu.h provaaca, prabhu.h samucitakaale nijaparivaaraartha.m bhojyaparive.sa.naaya ya.m tatpade niyok.syati taad.r"so vi"svaasyo boddhaa karmmaadhii"sa.h kosti?


tata.h sa muusaagranthamaarabhya sarvvabhavi.syadvaadinaa.m sarvva"saastre svasmin likhitaakhyaanaabhipraaya.m bodhayaamaasa|


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


dharmmapustakaani yuuyam aalocayadhva.m tai rvaakyairanantaayu.h praapsyaama iti yuuya.m budhyadhve taddharmmapustakaani madarthe pramaa.na.m dadati|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


prabhu.h parame"svaro yu.smaaka.m bhraat.rga.nasya madhye maad.r"sam eka.m bhavi.syadvaktaaram utpaadayi.syati tasya kathaayaa.m yuuya.m mano nidhaasyatha, yo jana israayela.h santaanebhya enaa.m kathaa.m kathayaamaasa sa e.sa muusaa.h|


kintu vyavasthaayaa.h p.rthag ii"svare.na deya.m yat pu.nya.m tad vyavasthaayaa bhavi.syadvaadiga.nasya ca vacanai.h pramaa.niik.rta.m sad idaanii.m prakaa"sate|


ki nca dhanaadhyak.se.na vi"svasaniiyena bhavitavyametadeva lokai ryaacyate|


mahya.m "saktidaataa yo.asmaaka.m prabhu.h khrii.s.tayii"sustamaha.m dhanya.m vadaami|


puraa ya ii"svaro bhavi.syadvaadibhi.h pit.rlokebhyo naanaasamaye naanaaprakaara.m kathitavaan


muusaa yadvat tasya sarvvaparivaaramadhye vi"svaasya aasiit, tadvat ayamapi svaniyojakasya samiipe vi"svaasyo bhavati|


ekaikasya nive"sanasya parijanaanaa.m sthaapayitaa ka"scid vidyate ya"sca sarvvasthaapayitaa sa ii"svara eva|


te tu svargiiyavastuunaa.m d.r.s.taantena chaayayaa ca sevaamanuti.s.thanti yato muusasi duu.sya.m saadhayitum udyate satii"svarastadeva tamaadi.s.tavaan phalata.h sa tamuktavaan, yathaa, "avadhehi girau tvaa.m yadyannidar"sana.m dar"sita.m tadvat sarvvaa.ni tvayaa kriyantaa.m|"


yata.h khrii.s.ta.h satyapavitrasthaanasya d.r.s.taantaruupa.m hastak.rta.m pavitrasthaana.m na pravi.s.tavaan kintvasmannimittam idaaniim ii"svarasya saak.saad upasthaatu.m svargameva pravi.s.ta.h|


ii"svaradaasasya muusaso giita.m me.sa"saavakasya ca giita.m gaayanto vadanti, yathaa, sarvva"saktivi"si.s.tastva.m he prabho parame"svara|tvadiiyasarvvakarmmaa.ni mahaanti caadbhutaani ca| sarvvapu.nyavataa.m raajan maargaa nyaayyaa .rtaa"sca te|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos