Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতো ৱযং খ্ৰীষ্টস্যাংশিনো জাতাঃ কিন্তু প্ৰথমৱিশ্ৱাসস্য দৃঢৎৱম্ অস্মাভিঃ শেষং যাৱদ্ অমোঘং ধাৰযিতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতো ৱযং খ্রীষ্টস্যাংশিনো জাতাঃ কিন্তু প্রথমৱিশ্ৱাসস্য দৃঢৎৱম্ অস্মাভিঃ শেষং যাৱদ্ অমোঘং ধারযিতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတော ဝယံ ခြီၐ္ဋသျာံၑိနော ဇာတား ကိန္တု ပြထမဝိၑွာသသျ ဒၖဎတွမ် အသ္မာဘိး ၑေၐံ ယာဝဒ် အမောဃံ ဓာရယိတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|

Ver Capítulo Copiar




इब्रानियों 3:14
17 Referencias Cruzadas  

kiyatiinaa.m "saakhaanaa.m chedane k.rte tva.m vanyajitav.rk.sasya "saakhaa bhuutvaa yadi tacchaakhaanaa.m sthaane ropitaa sati jitav.rk.siiyamuulasya rasa.m bhu.mk.se,


ityatre"svarasya yaad.r"sii k.rpaa taad.r"sa.m bhayaanakatvamapi tvayaa d.r"syataa.m; ye patitaastaan prati tasya bhayaanakatva.m d.r"syataa.m, tva nca yadi tatk.rpaa"sritasti.s.thasi tarhi tvaa.m prati k.rpaa drak.syate; no cet tvamapi tadvat chinno bhavi.syasi|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


vaya.m bahava.h santo.apyekapuupasvaruupaa ekavapu.hsvaruupaa"sca bhavaama.h, yato vaya.m sarvva ekapuupasya sahabhaagina.h|


id.r"sa aacaara.h susa.mvaadaartha.m mayaa kriyate yato.aha.m tasya phalaanaa.m sahabhaagii bhavitumicchaami|


arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,


ye.saa nca svaamino vi"svaasina.h bhavanti taiste bhraat.rtvaat naavaj neyaa.h kintu te karmmaphalabhogino vi"svaasina.h priyaa"sca bhavantiiti heto.h sevaniiyaa eva, tvam etaani "sik.saya samupadi"sa ca|


vi"svaasa aa"sa.msitaanaa.m ni"scaya.h, ad.r"syaanaa.m vi.sayaa.naa.m dar"sana.m bhavati|


te tvalpadinaani yaavat svamano.amataanusaare.na "saasti.m k.rtavanta.h kintve.so.asmaaka.m hitaaya tasya pavitrataayaa a.m"sitvaaya caasmaan "saasti|


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


apara.m yu.smaakam ekaiko jano yat pratyaa"saapuura.naartha.m "se.sa.m yaavat tameva yatna.m prakaa"sayedityaham icchaami|


ya ekak.rtvo diiptimayaa bhuutvaa svargiiyavararasam aasvaditavanta.h pavitrasyaatmano.a.m"sino jaataa


kintu khrii.s.tena kle"saanaa.m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se.apyaananandena praphullaa bhavi.syatha|


khrii.s.tasya kle"saanaa.m saak.sii prakaa"si.syamaa.nasya prataapasyaa.m"sii praaciina"scaaha.m yu.smaaka.m praaciinaan viniiyeda.m vadaami|


asmaabhi ryad d.r.s.ta.m "sruta nca tadeva yu.smaan j naapyate tenaasmaabhi.h sahaa.m"sitva.m yu.smaaka.m bhavi.syati| asmaaka nca sahaa.m"sitva.m pitraa tatputre.na yii"sukhrii.s.tena ca saarddha.m bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos