इब्रानियों 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 cara.naadha"sca tasyaiva tvayaa sarvva.m va"siik.rta.m||" tena sarvva.m yasya va"siik.rta.m tasyaava"siibhuuta.m kimapi naava"se.sita.m kintvadhunaapi vaya.m sarvvaa.ni tasya va"siibhuutaani na pa"syaama.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 चरणाधश्च तस्यैव त्वया सर्व्वं वशीकृतं॥" तेन सर्व्वं यस्य वशीकृतं तस्यावशीभूतं किमपि नावशेषितं किन्त्वधुनापि वयं सर्व्वाणि तस्य वशीभूतानि न पश्यामः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 চৰণাধশ্চ তস্যৈৱ ৎৱযা সৰ্ৱ্ৱং ৱশীকৃতং|| " তেন সৰ্ৱ্ৱং যস্য ৱশীকৃতং তস্যাৱশীভূতং কিমপি নাৱশেষিতং কিন্ত্ৱধুনাপি ৱযং সৰ্ৱ্ৱাণি তস্য ৱশীভূতানি ন পশ্যামঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 চরণাধশ্চ তস্যৈৱ ৎৱযা সর্ৱ্ৱং ৱশীকৃতং|| " তেন সর্ৱ্ৱং যস্য ৱশীকৃতং তস্যাৱশীভূতং কিমপি নাৱশেষিতং কিন্ত্ৱধুনাপি ৱযং সর্ৱ্ৱাণি তস্য ৱশীভূতানি ন পশ্যামঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 စရဏာဓၑ္စ တသျဲဝ တွယာ သရွွံ ဝၑီကၖတံ။ " တေန သရွွံ ယသျ ဝၑီကၖတံ တသျာဝၑီဘူတံ ကိမပိ နာဝၑေၐိတံ ကိန္တွဓုနာပိ ဝယံ သရွွာဏိ တသျ ဝၑီဘူတာနိ န ပၑျာမး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 caraNAdhazca tasyaiva tvayA sarvvaM vazIkRtaM||" tEna sarvvaM yasya vazIkRtaM tasyAvazIbhUtaM kimapi nAvazESitaM kintvadhunApi vayaM sarvvANi tasya vazIbhUtAni na pazyAmaH| Ver Capítulo |