Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তৰ্হ্যস্মাভিস্তাদৃশং মহাপৰিত্ৰাণম্ অৱজ্ঞায কথং ৰক্ষা প্ৰাপ্স্যতে, যৎ প্ৰথমতঃ প্ৰভুনা প্ৰোক্তং ততোঽস্মান্ যাৱৎ তস্য শ্ৰোতৃভিঃ স্থিৰীকৃতং,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তর্হ্যস্মাভিস্তাদৃশং মহাপরিত্রাণম্ অৱজ্ঞায কথং রক্ষা প্রাপ্স্যতে, যৎ প্রথমতঃ প্রভুনা প্রোক্তং ততোঽস্মান্ যাৱৎ তস্য শ্রোতৃভিঃ স্থিরীকৃতং,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တရှျသ္မာဘိသ္တာဒၖၑံ မဟာပရိတြာဏမ် အဝဇ္ဉာယ ကထံ ရက္ၐာ ပြာပ္သျတေ, ယတ် ပြထမတး ပြဘုနာ ပြောက္တံ တတော'သ္မာန် ယာဝတ် တသျ ၑြောတၖဘိး သ္ထိရီကၖတံ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,

Ver Capítulo Copiar




इब्रानियों 2:3
42 Referencias Cruzadas  

re bhujagaa.h k.r.s.nabhujagava.m"saa.h, yuuya.m katha.m narakada.n.daad rak.si.syadhve|


anantara.m yii"su.h susa.mvaada.m pracaarayan etaa.m kathaa.m kathayitum aarebhe, manaa.msi paraavarttayata, svargiiyaraajatva.m savidhamabhavat|


anantara.m yohani bandhanaalaye baddhe sati yii"su rgaaliilprade"samaagatya ii"svararaajyasya susa.mvaada.m pracaarayan kathayaamaasa,


tadanusaarato.anyepi bahavastadv.rttaanta.m racayitu.m prav.rttaa.h|


vipak.sajanahastebhyo yathaa mocyaamahe vaya.m| yaavajjiiva nca dharmme.na saaralyena ca nirbhayaa.h|


sa papraccha kaa gha.tanaa.h? tadaa tau vaktumaarebhaate yii"sunaamaa yo naasaratiiyo bhavi.syadvaadii ii"svarasya maanu.saa.naa nca saak.saat vaakye karmma.ni ca "saktimaanaasiit


yuuya.m prathamamaarabhya mayaa saarddha.m ti.s.thatha tasmaaddheto ryuuyamapi pramaa.na.m daasyatha|


taavanti dinaani ye maanavaa asmaabhi.h saarddha.m ti.s.thanti te.saam ekena janenaasmaabhi.h saarddha.m yii"sorutthaane saak.si.naa bhavitavya.m|


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|


tannimittam anyade"sinaa.m nika.te prerita.h san aha.m svapadasya mahimaana.m prakaa"sayaami|


ataeva he maanu.sa tva.m yaad.rgaacaari.no duu.sayasi svaya.m yadi taad.rgaacarasi tarhi tvam ii"svarada.n.daat palaayitu.m "sak.syasiiti ki.m budhyase?


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


"saanti rnirvvinghatva nca vidyata iti yadaa maanavaa vadi.syanti tadaa prasavavedanaa yadvad garbbhiniim upati.s.thati tadvad akasmaad vinaa"sastaan upasthaasyati tairuddhaaro na lapsyate|


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


yato hetostraa.naajanaka ii"svarasyaanugraha.h sarvvaan maanavaan pratyuditavaan


puraa ya ii"svaro bhavi.syadvaadibhi.h pit.rlokebhyo naanaasamaye naanaaprakaara.m kathitavaan


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


apara.m tadvi"sraamapraapte.h pratij naa yadi ti.s.thati tarhyasmaaka.m ka"scit cet tasyaa.h phalena va ncito bhavet vayam etasmaad bibhiima.h|


ato vaya.m tad vi"sraamasthaana.m prave.s.tu.m yataamahai, tadavi"svaasodaahara.nena ko.api na patatu|


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


aadito ya aasiid yasya vaag asmaabhira"sraavi ya nca vaya.m svanetrai rd.r.s.tavanto ya nca viik.sitavanta.h svakarai.h sp.r.s.tavanta"sca ta.m jiivanavaada.m vaya.m j naapayaama.h|


kintu he priyatamaa.h, asmaaka.m prabho ryii"sukhrii.s.tasya preritai ryad vaakya.m puurvva.m yu.smabhya.m kathita.m tat smarata,


uccai.hsvarairida.m kathayanti ca, si.mhaasanopavi.s.tasya parame"sasya na.h stava.h|stava"sca me.savatsasya sambhuuyaat traa.nakaara.naat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos