इब्रानियों 13:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 যূযং নানাৱিধনূতনশিক্ষাভি ৰ্ন পৰিৱৰ্ত্তধ্ৱং যতোঽনুগ্ৰহেণান্তঃকৰণস্য সুস্থিৰীভৱনং ক্ষেমং ন চ খাদ্যদ্ৰৱ্যৈঃ| যতস্তদাচাৰিণস্তৈ ৰ্নোপকৃতাঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 যূযং নানাৱিধনূতনশিক্ষাভি র্ন পরিৱর্ত্তধ্ৱং যতোঽনুগ্রহেণান্তঃকরণস্য সুস্থিরীভৱনং ক্ষেমং ন চ খাদ্যদ্রৱ্যৈঃ| যতস্তদাচারিণস্তৈ র্নোপকৃতাঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ယူယံ နာနာဝိဓနူတနၑိက္ၐာဘိ ရ္န ပရိဝရ္တ္တဓွံ ယတော'နုဂြဟေဏာန္တးကရဏသျ သုသ္ထိရီဘဝနံ က္ၐေမံ န စ ခါဒျဒြဝျဲး၊ ယတသ္တဒါစာရိဏသ္တဲ ရ္နောပကၖတား၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH| Ver Capítulo |
yo jana.h ki ncana dina.m vi"se.sa.m manyate sa prabhubhaktyaa tan manyate, ya"sca jana.h kimapi dina.m vi"se.sa.m na manyate so.api prabhubhaktyaa tanna manyate; apara nca ya.h sarvvaa.ni bhak.syadravyaa.ni bhu"nkte sa prabhubhaktayaa taani bhu"nkte yata.h sa ii"svara.m dhanya.m vakti, ya"sca na bhu"nkte so.api prabhubhaktyaiva na bhu njaana ii"svara.m dhanya.m bruute|