Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 13:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 yuuyam aacaare nirlobhaa bhavata vidyamaanavi.saye santu.syata ca yasmaad ii"svara eveda.m kathitavaan, yathaa, "tvaa.m na tyak.syaami na tvaa.m haasyaami|"

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যূযম্ আচাৰে নিৰ্লোভা ভৱত ৱিদ্যমানৱিষযে সন্তুষ্যত চ যস্মাদ্ ঈশ্ৱৰ এৱেদং কথিতৱান্, যথা, "ৎৱাং ন ত্যক্ষ্যামি ন ৎৱাং হাস্যামি| "

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যূযম্ আচারে নির্লোভা ভৱত ৱিদ্যমানৱিষযে সন্তুষ্যত চ যস্মাদ্ ঈশ্ৱর এৱেদং কথিতৱান্, যথা, "ৎৱাং ন ত্যক্ষ্যামি ন ৎৱাং হাস্যামি| "

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယူယမ် အာစာရေ နိရ္လောဘာ ဘဝတ ဝိဒျမာနဝိၐယေ သန္တုၐျတ စ ယသ္မာဒ် ဤၑွရ ဧဝေဒံ ကထိတဝါန်, ယထာ, "တွာံ န တျက္ၐျာမိ န တွာံ ဟာသျာမိ၊ "

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yUyam AcArE nirlObhA bhavata vidyamAnaviSayE santuSyata ca yasmAd Izvara EvEdaM kathitavAn, yathA, "tvAM na tyakSyAmi na tvAM hAsyAmi|"

Ver Capítulo Copiar




इब्रानियों 13:5
46 Referencias Cruzadas  

apara.m yatra sthaane kii.taa.h kala"nkaa"sca k.saya.m nayanti, cauraa"sca sandhi.m karttayitvaa corayitu.m "saknuvanti, taad.r"syaa.m medinyaa.m svaartha.m dhana.m maa sa.mcinuta|


aparam aha.m yu.smabhya.m tathya.m kathayaami, ki.m bhak.si.syaama.h? ki.m paasyaama.h? iti praa.nadhaara.naaya maa cintayata; ki.m paridhaasyaama.h? iti kaayarak.sa.naaya na cintayata; bhak.syaat praa.naa vasanaa nca vapuu.m.si ki.m "sre.s.thaa.ni na hi?


"sva.h k.rte maa cintayata, "svaeva svaya.m svamuddi"sya cintayi.syati; adyatanii yaa cintaa saadyak.rte pracurataraa|


naravadha"scauryya.m lobho du.s.tataa prava ncanaa kaamukataa kud.r.s.tirii"svaranindaa garvvastama ityaadiini nirgacchanti|


anantara.m senaaga.na etya papraccha kimasmaabhi rvaa karttavyam? tata.h sobhidadhe kasya kaamapi haani.m maa kaar.s.ta tathaa m.r.saapavaada.m maa kuruta nijavetanena ca santu.sya ti.s.thata|


ye kathaa.m "srutvaa yaanti vi.sayacintaayaa.m dhanalobhena eेhikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka.n.takibhuusvaruupaa.h|


ataeva te sarvve .anyaayo vyabhicaaro du.s.tatva.m lobho jighaa.msaa iir.syaa vadho vivaada"scaaturii kumatirityaadibhi rdu.skarmmabhi.h paripuur.naa.h santa.h


kintu bhraat.rtvena vikhyaata.h ka"scijjano yadi vyabhicaarii lobhii devapuujako nindako madyapa upadraavii vaa bhavet tarhi taad.r"sena maanavena saha bhojanapaane.api yu.smaabhi rna karttavye ityadhunaa mayaa likhita.m|


lobhino madyapaa nindakaa upadraavi.no vaa ta ii"svarasya raajyabhaagino na bhavi.syanti|


vaya.m pradraavyamaanaa api na klaamyaama.h, nipaatitaa api na vina"syaama.h|


kintu ve"syaagamana.m sarvvavidhaa"saucakriyaa lobha"scaite.saam uccaara.namapi yu.smaaka.m madhye na bhavatu, etadeva pavitralokaanaam ucita.m|


ve"syaagaamya"saucaacaarii devapuujaka iva ga.nyo lobhii caite.saa.m ko.si khrii.s.tasya raajye.arthata ii"svarasya raajye kamapyadhikaara.m na praapsyatiiti yu.smaabhi.h samyak j naayataa.m|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


na madyapena na prahaarake.na kintu m.rdubhaavena nirvvivaadena nirlobhena


te.saa.m locanaani paradaaraakaa"nk.sii.ni paape caa"sraantaani te ca ncalaani manaa.msi mohayanti lobhe tatparamanasa.h santi ca|


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


taan dhik, te kaabilo maarge caranti paarito.sikasyaa"saato biliyamo bhraantimanudhaavanti korahasya durmmukhatvena vina"syanti ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos