Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 13:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 apara nca yuuyam asmannimitti.m praarthanaa.m kuruta yato vayam uttamamanovi"si.s.taa.h sarvvatra sadaacaara.m karttum icchukaa"sca bhavaama iti ni"scita.m jaaniima.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰঞ্চ যূযম্ অস্মন্নিমিত্তিং প্ৰাৰ্থনাং কুৰুত যতো ৱযম্ উত্তমমনোৱিশিষ্টাঃ সৰ্ৱ্ৱত্ৰ সদাচাৰং কৰ্ত্তুম্ ইচ্ছুকাশ্চ ভৱাম ইতি নিশ্চিতং জানীমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরঞ্চ যূযম্ অস্মন্নিমিত্তিং প্রার্থনাং কুরুত যতো ৱযম্ উত্তমমনোৱিশিষ্টাঃ সর্ৱ্ৱত্র সদাচারং কর্ত্তুম্ ইচ্ছুকাশ্চ ভৱাম ইতি নিশ্চিতং জানীমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရဉ္စ ယူယမ် အသ္မန္နိမိတ္တိံ ပြာရ္ထနာံ ကုရုတ ယတော ဝယမ် ဥတ္တမမနောဝိၑိၐ္ဋား သရွွတြ သဒါစာရံ ကရ္တ္တုမ် ဣစ္ဆုကာၑ္စ ဘဝါမ ဣတိ နိၑ္စိတံ ဇာနီမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparanjca yUyam asmannimittiM prArthanAM kuruta yatO vayam uttamamanOviziSTAH sarvvatra sadAcAraM karttum icchukAzca bhavAma iti nizcitaM jAnImaH|

Ver Capítulo Copiar




इब्रानियों 13:18
16 Referencias Cruzadas  

sabhaasadlokaan prati paulo.ananyad.r.s.tyaa pa"syan akathayat, he bhraat.rga.naa adya yaavat saralena sarvvaanta.hkara.nene"svarasya saak.saad aacaraami|


ii"svarasya maanavaanaa nca samiipe yathaa nirdo.so bhavaami tadartha.m satata.m yatnavaan asmi|


parasmaad apakaara.m praapyaapi para.m naapakuruta| sarvve.saa.m d.r.s.tito yat karmmottama.m tadeva kuruta|


ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


he bhraat.rga.na prabho ryii"sukhrii.s.tasya naamnaa pavitrasyaatmaana.h premnaa ca vinaye.aha.m


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|


praarthanaakaale mamaapi k.rte praarthanaa.m kurudhva.m,


etadartha.m yuuyam asmatto yaad.r"sam aade"sa.m praaptavantastaad.r"sa.m nirvirodhaacaara.m karttu.m svasvakarmma.ni manaa.mmi nidhaatu.m nijakarai"sca kaaryya.m saadhayitu.m yatadhva.m|


he bhraatara.h, asmaaka.m k.rte praarthanaa.m kurudhva.m|


he bhraatara.h, "se.se vadaami, yuuyam asmabhyamida.m praarthayadhva.m yat prabho rvaakya.m yu.smaaka.m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos