Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 13:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tasmaad yii"surapi yat svarudhire.na prajaa.h pavitriikuryyaat tadartha.m nagaradvaarasya bahi rm.rti.m bhuktavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্মাদ্ যীশুৰপি যৎ স্ৱৰুধিৰেণ প্ৰজাঃ পৱিত্ৰীকুৰ্য্যাৎ তদৰ্থং নগৰদ্ৱাৰস্য বহি ৰ্মৃতিং ভুক্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্মাদ্ যীশুরপি যৎ স্ৱরুধিরেণ প্রজাঃ পৱিত্রীকুর্য্যাৎ তদর্থং নগরদ্ৱারস্য বহি র্মৃতিং ভুক্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသ္မာဒ် ယီၑုရပိ ယတ် သွရုဓိရေဏ ပြဇား ပဝိတြီကုရျျာတ် တဒရ္ထံ နဂရဒွါရသျ ဗဟိ ရ္မၖတိံ ဘုက္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasmAd yIzurapi yat svarudhirENa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmRtiM bhuktavAn|

Ver Capítulo Copiar




इब्रानियों 13:12
18 Referencias Cruzadas  

nagaraatta.m bahi.sk.rtya yasya "sikhari.na upari te.saa.m nagara.m sthaapitamaaste tasmaannik.septu.m tasya "sikhara.m ta.m ninyu.h


te.saa.m hitaartha.m yathaaha.m sva.m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|


pa"scaad eko yoddhaa "suulaaghaatena tasya kuk.sim avidhat tatk.sa.naat tasmaad rakta.m jala nca niragacchat|


pa"scaat ta.m nagaraad bahi.h k.rtvaa prastarairaaghnan saak.si.no laakaa.h "saulanaamno yuuna"scara.nasannidhau nijavastraa.ni sthaapitavanta.h|


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


sa khrii.s.to.api samitau priitavaan tasyaa.h k.rte ca svapraa.naan tyaktavaan yata.h sa vaakye jalamajjanena taa.m pari.sk.rtya paavayitum


tena mano.abhilaa.se.na ca vaya.m yii"sukhrii.s.tasyaikak.rtva.h sva"sariirotsargaat pavitriik.rtaa abhavaama|


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


yata.h paavaka.h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto.h sa taan bhraat.rn vaditu.m na lajjate|


tatku.n.dasthaphalaani ca bahi rmardditaani tata.h ku.n.damadhyaat nirgata.m rakta.m kro"sa"sataparyyantam a"svaanaa.m khaliinaan yaavad vyaapnot|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos