इब्रानियों 13:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 yato ye.saa.m pa"suunaa.m "so.nita.m paapanaa"saaya mahaayaajakena mahaapavitrasthaanasyaabhyantara.m niiyate te.saa.m "sariiraa.ni "sibiraad bahi rdahyante| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 যতো যেষাং পশূনাং শোণিতং পাপনাশায মহাযাজকেন মহাপৱিত্ৰস্থানস্যাভ্যন্তৰং নীযতে তেষাং শৰীৰাণি শিবিৰাদ্ বহি ৰ্দহ্যন্তে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 যতো যেষাং পশূনাং শোণিতং পাপনাশায মহাযাজকেন মহাপৱিত্রস্থানস্যাভ্যন্তরং নীযতে তেষাং শরীরাণি শিবিরাদ্ বহি র্দহ্যন্তে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 ယတော ယေၐာံ ပၑူနာံ ၑောဏိတံ ပါပနာၑာယ မဟာယာဇကေန မဟာပဝိတြသ္ထာနသျာဘျန္တရံ နီယတေ တေၐာံ ၑရီရာဏိ ၑိဗိရာဒ် ဗဟိ ရ္ဒဟျန္တေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 yatO yESAM pazUnAM zONitaM pApanAzAya mahAyAjakEna mahApavitrasthAnasyAbhyantaraM nIyatE tESAM zarIrANi zibirAd bahi rdahyantE| Ver Capítulo |