Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tathaa ca putraan pratiiva yu.smaan prati ya upade"sa uktasta.m ki.m vism.rtavanta.h? "pare"sena k.rtaa.m "saasti.m he matputra na tucchaya| tena sa.mbhartsita"scaapi naiva klaamya kadaacana|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 तथा च पुत्रान् प्रतीव युष्मान् प्रति य उपदेश उक्तस्तं किं विस्मृतवन्तः? "परेशेन कृतां शास्तिं हे मत्पुत्र न तुच्छय। तेन संभर्त्सितश्चापि नैव क्लाम्य कदाचन।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তথা চ পুত্ৰান্ প্ৰতীৱ যুষ্মান্ প্ৰতি য উপদেশ উক্তস্তং কিং ৱিস্মৃতৱন্তঃ? "পৰেশেন কৃতাং শাস্তিং হে মৎপুত্ৰ ন তুচ্ছয| তেন সংভৰ্ত্সিতশ্চাপি নৈৱ ক্লাম্য কদাচন|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তথা চ পুত্রান্ প্রতীৱ যুষ্মান্ প্রতি য উপদেশ উক্তস্তং কিং ৱিস্মৃতৱন্তঃ? "পরেশেন কৃতাং শাস্তিং হে মৎপুত্র ন তুচ্ছয| তেন সংভর্ত্সিতশ্চাপি নৈৱ ক্লাম্য কদাচন|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တထာ စ ပုတြာန် ပြတီဝ ယုၐ္မာန် ပြတိ ယ ဥပဒေၑ ဥက္တသ္တံ ကိံ ဝိသ္မၖတဝန္တး? "ပရေၑေန ကၖတာံ ၑာသ္တိံ ဟေ မတ္ပုတြ န တုစ္ဆယ၊ တေန သံဘရ္တ္သိတၑ္စာပိ နဲဝ က္လာမျ ကဒါစန၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tathA ca putrAn pratIva yuSmAn prati ya upadEza uktastaM kiM vismRtavantaH? "parEzEna kRtAM zAstiM hE matputra na tucchaya| tEna saMbhartsitazcApi naiva klAmya kadAcana|

Ver Capítulo Copiar




इब्रानियों 12:5
33 Referencias Cruzadas  

sotra naasti sa udasthaat|


tadaa tasya saa kathaa taasaa.m mana.hsu jaataa|


kintu yadaasmaaka.m vicaaro bhavati tadaa vaya.m jagato janai.h sama.m yad da.n.da.m na labhaamahe tadartha.m prabhunaa "saasti.m bhu.mjmahe|


satkarmmakara.ne.asmaabhira"sraantai rbhavitavya.m yato.aklaantausti.s.thadbhirasmaabhirupayuktasamaye tat phalaani lapsyante|


huminaayasikandarau te.saa.m yau dvau janau, tau yad dharmmanindaa.m puna rna karttu.m "sik.sete tadartha.m mayaa "sayataanasya kare samarpitau|


yadi yuuya.m "saasti.m sahadhva.m tarhii"svara.h putrairiva yu.smaabhi.h saarddha.m vyavaharati yata.h pitaa yasmai "saasti.m na dadaati taad.r"sa.h putra.h ka.h?


he bhraatara.h, vinaye.aha.m yuuyam idam upade"savaakya.m sahadhva.m yato.aha.m sa.mk.sepe.na yu.smaan prati likhitavaan|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


ye.svaha.m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama.m vidhaaya mana.h parivarttaya|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos