इब्रानियों 12:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 ya.h paapibhi.h svaviruddham etaad.r"sa.m vaipariitya.m so.dhavaan tam aalocayata tena yuuya.m svamana.hsu "sraantaa.h klaantaa"sca na bhavi.syatha| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 यः पापिभिः स्वविरुद्धम् एतादृशं वैपरीत्यं सोढवान् तम् आलोचयत तेन यूयं स्वमनःसु श्रान्ताः क्लान्ताश्च न भविष्यथ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 যঃ পাপিভিঃ স্ৱৱিৰুদ্ধম্ এতাদৃশং ৱৈপৰীত্যং সোঢৱান্ তম্ আলোচযত তেন যূযং স্ৱমনঃসু শ্ৰান্তাঃ ক্লান্তাশ্চ ন ভৱিষ্যথ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 যঃ পাপিভিঃ স্ৱৱিরুদ্ধম্ এতাদৃশং ৱৈপরীত্যং সোঢৱান্ তম্ আলোচযত তেন যূযং স্ৱমনঃসু শ্রান্তাঃ ক্লান্তাশ্চ ন ভৱিষ্যথ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ယး ပါပိဘိး သွဝိရုဒ္ဓမ် ဧတာဒၖၑံ ဝဲပရီတျံ သောဎဝါန် တမ် အာလောစယတ တေန ယူယံ သွမနးသု ၑြာန္တား က္လာန္တာၑ္စ န ဘဝိၐျထ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 yaH pApibhiH svaviruddham EtAdRzaM vaiparItyaM sOPhavAn tam AlOcayata tEna yUyaM svamanaHsu zrAntAH klAntAzca na bhaviSyatha| Ver Capítulo |