इब्रानियों 12:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script25 saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari25 सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script25 সাৱধানা ভৱত তং ৱক্তাৰং নাৱজানীত যতো হেতোঃ পৃথিৱীস্থিতঃ স ৱক্তা যৈৰৱজ্ঞাতস্তৈ ৰ্যদি ৰক্ষা নাপ্ৰাপি তৰ্হি স্ৱৰ্গীযৱক্তুঃ পৰাঙ্মুখীভূযাস্মাভিঃ কথং ৰক্ষা প্ৰাপ্স্যতে? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script25 সাৱধানা ভৱত তং ৱক্তারং নাৱজানীত যতো হেতোঃ পৃথিৱীস্থিতঃ স ৱক্তা যৈরৱজ্ঞাতস্তৈ র্যদি রক্ষা নাপ্রাপি তর্হি স্ৱর্গীযৱক্তুঃ পরাঙ্মুখীভূযাস্মাভিঃ কথং রক্ষা প্রাপ্স্যতে? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script25 သာဝဓာနာ ဘဝတ တံ ဝက္တာရံ နာဝဇာနီတ ယတော ဟေတေား ပၖထိဝီသ္ထိတး သ ဝက္တာ ယဲရဝဇ္ဉာတသ္တဲ ရျဒိ ရက္ၐာ နာပြာပိ တရှိ သွရ္ဂီယဝက္တုး ပရာင်္မုခီဘူယာသ္မာဘိး ကထံ ရက္ၐာ ပြာပ္သျတေ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script25 sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE? Ver Capítulo |