Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 nuutananiyamasya madhyastho yii"su.h, apara.m haabilo raktaat "sreya.h pracaaraka.m prok.sa.nasya rakta ncaite.saa.m sannidhau yuuyam aagataa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 নূতননিযমস্য মধ্যস্থো যীশুঃ, অপৰং হাবিলো ৰক্তাৎ শ্ৰেযঃ প্ৰচাৰকং প্ৰোক্ষণস্য ৰক্তঞ্চৈতেষাং সন্নিধৌ যূযম্ আগতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 নূতননিযমস্য মধ্যস্থো যীশুঃ, অপরং হাবিলো রক্তাৎ শ্রেযঃ প্রচারকং প্রোক্ষণস্য রক্তঞ্চৈতেষাং সন্নিধৌ যূযম্ আগতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 နူတနနိယမသျ မဓျသ္ထော ယီၑုး, အပရံ ဟာဗိလော ရက္တာတ် ၑြေယး ပြစာရကံ ပြောက္ၐဏသျ ရက္တဉ္စဲတေၐာံ သန္နိဓော် ယူယမ် အာဂတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAt zrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhau yUyam AgatAH|

Ver Capítulo Copiar




इब्रानियों 12:24
24 Referencias Cruzadas  

tena satpuru.sasya haabilo raktapaatamaarabhya berikhiya.h putra.m ya.m sikhariya.m yuuya.m mandirayaj navedyo rmadhye hatavanta.h, tadiiya"so.nitapaata.m yaavad asmin de"se yaavataa.m saadhupuru.saa.naa.m "so.nitapaato .abhavat tat sarvve.saamaagasaa.m da.n.daa yu.smaasu vartti.syante|


yasmaadaneke.saa.m paapamar.sa.naaya paatita.m yanmannuutnaniyamaruupa"so.nita.m tadetat|


apara.m sa taanavaadiid bahuunaa.m nimitta.m paatita.m mama naviinaniyamaruupa.m "so.nitametat|


jagata.h s.r.s.timaarabhya p.rthivyaa.m bhavi.syadvaadinaa.m yatiraktapaataa jaataastatiinaam aparaadhada.n.daa e.saa.m varttamaanalokaanaa.m bhavi.syanti, yu.smaanaha.m ni"scita.m vadaami sarvve da.n.daa va.m"sasyaasya bhavi.syanti|


atha bhojanaante taad.r"sa.m paatra.m g.rhiitvaavadat, yu.smatk.rte paatita.m yanmama rakta.m tena nir.niitanavaniyamaruupa.m paanapaatramida.m|


naikasya madhyastho vidyate kintvii"svara eka eva|


yata eko.advitiiya ii"svaro vidyate ki nce"svare maanave.su caiko .advitiiyo madhyastha.h


ato hetorasmaabhi.h saralaanta.hkara.nai rd.r.dhavi"svaasai.h paapabodhaat prak.saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa.h pratij naa ni"scalaa dhaarayitavyaa|


apara.m prathamajaataanaa.m hantaa yat sviiyalokaan na sp.r"set tadartha.m sa vi"svaasena nistaaraparvviiyabalicchedana.m rudhirasecana ncaanu.s.thitaavaan|


vi"svaasena haabil ii"svaramuddi"sya kaabila.h "sre.s.tha.m balidaana.m k.rtavaan tasmaacce"svare.na tasya daanaanyadhi pramaa.ne datte sa dhaarmmika ityasya pramaa.na.m labdhavaan tena vi"svaasena ca sa m.rta.h san adyaapi bhaa.sate|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


"parame"sa ida.m "sepe na ca tasmaannivartsyate| tva.m malkii.sedaka.h "sre.nyaa.m yaajako.asi sadaatana.h|"


anena ta.m niyama.m nuutana.m gaditvaa sa prathama.m niyama.m puraataniik.rtavaan; yacca puraatana.m jiir.naa nca jaata.m tasya lopo nika.to .abhavat|


kintvidaaniim asau tasmaat "sre.s.tha.m sevakapada.m praaptavaan yata.h sa "sre.s.thapratij naabhi.h sthaapitasya "sre.s.thaniyamasya madhyastho.abhavat|


kintu sa do.samaaropayan tebhya.h kathayati, yathaa, "parame"svara ida.m bhaa.sate pa"sya yasmin samaye.aham israayelava.m"sena yihuudaava.m"sena ca saarddham eka.m naviina.m niyama.m sthiriikari.syaamyetaad.r"sa.h samaya aayaati|


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


phalata.h sarvvalokaan prati vyavasthaanusaare.na sarvvaa aaj naa.h kathayitvaa muusaa jalena sinduuravar.nalomnaa e.sovat.r.nena ca saarddha.m govatsaanaa.m chaagaanaa nca rudhira.m g.rhiitvaa granthe sarvvaloke.su ca prak.sipya babhaa.se,


tadvat sa duu.sye.api sevaarthake.su sarvvapaatre.su ca rudhira.m prak.siptavaan|


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos