इब्रानियों 12:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 যশ্চাস্মাকং ৱিশ্ৱাসস্যাগ্ৰেসৰঃ সিদ্ধিকৰ্ত্তা চাস্তি তং যীশুং ৱীক্ষামহৈ যতঃ স স্ৱসম্মুখস্থিতানন্দস্য প্ৰাপ্ত্যৰ্থম্ অপমানং তুচ্ছীকৃত্য ক্ৰুশস্য যাতনাং সোঢৱান্ ঈশ্ৱৰীযসিংহাসনস্য দক্ষিণপাৰ্শ্ৱে সমুপৱিষ্টৱাংশ্চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 যশ্চাস্মাকং ৱিশ্ৱাসস্যাগ্রেসরঃ সিদ্ধিকর্ত্তা চাস্তি তং যীশুং ৱীক্ষামহৈ যতঃ স স্ৱসম্মুখস্থিতানন্দস্য প্রাপ্ত্যর্থম্ অপমানং তুচ্ছীকৃত্য ক্রুশস্য যাতনাং সোঢৱান্ ঈশ্ৱরীযসিংহাসনস্য দক্ষিণপার্শ্ৱে সমুপৱিষ্টৱাংশ্চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 ယၑ္စာသ္မာကံ ဝိၑွာသသျာဂြေသရး သိဒ္ဓိကရ္တ္တာ စာသ္တိ တံ ယီၑုံ ဝီက္ၐာမဟဲ ယတး သ သွသမ္မုခသ္ထိတာနန္ဒသျ ပြာပ္တျရ္ထမ် အပမာနံ တုစ္ဆီကၖတျ ကြုၑသျ ယာတနာံ သောဎဝါန် ဤၑွရီယသိံဟာသနသျ ဒက္ၐိဏပါရ္ၑွေ သမုပဝိၐ္ဋဝါံၑ္စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca| Ver Capítulo |