Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 apara nca sp.r"sya.h parvvata.h prajvalito vahni.h k.r.s.naavar.no megho .andhakaaro jha nbh"sa tuuriivaadya.m vaakyaanaa.m "sabda"sca naite.saa.m sannidhau yuuyam aagataa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो झञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰঞ্চ স্পৃশ্যঃ পৰ্ৱ্ৱতঃ প্ৰজ্ৱলিতো ৱহ্নিঃ কৃষ্ণাৱৰ্ণো মেঘো ঽন্ধকাৰো ঝঞ্ভ্শ তূৰীৱাদ্যং ৱাক্যানাং শব্দশ্চ নৈতেষাং সন্নিধৌ যূযম্ আগতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরঞ্চ স্পৃশ্যঃ পর্ৱ্ৱতঃ প্রজ্ৱলিতো ৱহ্নিঃ কৃষ্ণাৱর্ণো মেঘো ঽন্ধকারো ঝঞ্ভ্শ তূরীৱাদ্যং ৱাক্যানাং শব্দশ্চ নৈতেষাং সন্নিধৌ যূযম্ আগতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရဉ္စ သ္ပၖၑျး ပရွွတး ပြဇွလိတော ဝဟ္နိး ကၖၐ္ဏာဝရ္ဏော မေဃော 'န္ဓကာရော ဈဉ္ဘ္ၑ တူရီဝါဒျံ ဝါကျာနာံ ၑဗ္ဒၑ္စ နဲတေၐာံ သန္နိဓော် ယူယမ် အာဂတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparanjca spRzyaH parvvataH prajvalitO vahniH kRSNAvarNO mEghO 'ndhakArO jhanjbhza tUrIvAdyaM vAkyAnAM zabdazca naitESAM sannidhau yUyam AgatAH|

Ver Capítulo Copiar




इब्रानियों 12:18
11 Referencias Cruzadas  

yu.smaakam upari paapasyaadhipatya.m puna rna bhavi.syati, yasmaad yuuya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|


yuuya.m punarapi bhayajanaka.m daasyabhaava.m na praaptaa.h kintu yena bhaavene"svara.m pita.h pitariti procya sambodhayatha taad.r"sa.m dattakaputratvabhaavam praapnuta|


ak.sarai rvilikhitapaa.saa.naruupi.nii yaa m.rtyo.h sevaa saa yadiid.rk tejasvinii jaataa yattasyaacirasthaayinastejasa.h kaara.naat muusaso mukham israayeliiyalokai.h sa.mdra.s.tu.m naa"sakyata,


da.n.dajanikaa sevaa yadi tejoyuktaa bhavet tarhi pu.nyajanikaa sevaa tato.adhika.m bahutejoyuktaa bhavi.syati|


yata ii"svaro.asmabhya.m bhayajanakam aatmaanam adattvaa "saktipremasatarkataanaam aakaram aatmaana.m dattavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos