इब्रानियों 12:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 apara nca sp.r"sya.h parvvata.h prajvalito vahni.h k.r.s.naavar.no megho .andhakaaro jha nbh"sa tuuriivaadya.m vaakyaanaa.m "sabda"sca naite.saa.m sannidhau yuuyam aagataa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari18 अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो झञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 অপৰঞ্চ স্পৃশ্যঃ পৰ্ৱ্ৱতঃ প্ৰজ্ৱলিতো ৱহ্নিঃ কৃষ্ণাৱৰ্ণো মেঘো ঽন্ধকাৰো ঝঞ্ভ্শ তূৰীৱাদ্যং ৱাক্যানাং শব্দশ্চ নৈতেষাং সন্নিধৌ যূযম্ আগতাঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 অপরঞ্চ স্পৃশ্যঃ পর্ৱ্ৱতঃ প্রজ্ৱলিতো ৱহ্নিঃ কৃষ্ণাৱর্ণো মেঘো ঽন্ধকারো ঝঞ্ভ্শ তূরীৱাদ্যং ৱাক্যানাং শব্দশ্চ নৈতেষাং সন্নিধৌ যূযম্ আগতাঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 အပရဉ္စ သ္ပၖၑျး ပရွွတး ပြဇွလိတော ဝဟ္နိး ကၖၐ္ဏာဝရ္ဏော မေဃော 'န္ဓကာရော ဈဉ္ဘ္ၑ တူရီဝါဒျံ ဝါကျာနာံ ၑဗ္ဒၑ္စ နဲတေၐာံ သန္နိဓော် ယူယမ် အာဂတား၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script18 aparanjca spRzyaH parvvataH prajvalitO vahniH kRSNAvarNO mEghO 'ndhakArO jhanjbhza tUrIvAdyaM vAkyAnAM zabdazca naitESAM sannidhau yUyam AgatAH| Ver Capítulo |