इब्रानियों 11:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 অপৰং তদানীং যান্যদৃশ্যান্যাসন্ তানীশ্ৱৰেণাদিষ্টঃ সন্ নোহো ৱিশ্ৱাসেন ভীৎৱা স্ৱপৰিজনানাং ৰক্ষাৰ্থং পোতং নিৰ্ম্মিতৱান্ তেন চ জগজ্জনানাং দোষান্ দৰ্শিতৱান্ ৱিশ্ৱাসাৎ লভ্যস্য পুণ্যস্যাধিকাৰী বভূৱ চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 অপরং তদানীং যান্যদৃশ্যান্যাসন্ তানীশ্ৱরেণাদিষ্টঃ সন্ নোহো ৱিশ্ৱাসেন ভীৎৱা স্ৱপরিজনানাং রক্ষার্থং পোতং নির্ম্মিতৱান্ তেন চ জগজ্জনানাং দোষান্ দর্শিতৱান্ ৱিশ্ৱাসাৎ লভ্যস্য পুণ্যস্যাধিকারী বভূৱ চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 အပရံ တဒါနီံ ယာနျဒၖၑျာနျာသန် တာနီၑွရေဏာဒိၐ္ဋး သန် နောဟော ဝိၑွာသေန ဘီတွာ သွပရိဇနာနာံ ရက္ၐာရ္ထံ ပေါတံ နိရ္မ္မိတဝါန် တေန စ ဇဂဇ္ဇနာနာံ ဒေါၐာန် ဒရ္ၑိတဝါန် ဝိၑွာသာတ် လဘျသျ ပုဏျသျာဓိကာရီ ဗဘူဝ စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca| Ver Capítulo |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|