Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং তদানীং যান্যদৃশ্যান্যাসন্ তানীশ্ৱৰেণাদিষ্টঃ সন্ নোহো ৱিশ্ৱাসেন ভীৎৱা স্ৱপৰিজনানাং ৰক্ষাৰ্থং পোতং নিৰ্ম্মিতৱান্ তেন চ জগজ্জনানাং দোষান্ দৰ্শিতৱান্ ৱিশ্ৱাসাৎ লভ্যস্য পুণ্যস্যাধিকাৰী বভূৱ চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং তদানীং যান্যদৃশ্যান্যাসন্ তানীশ্ৱরেণাদিষ্টঃ সন্ নোহো ৱিশ্ৱাসেন ভীৎৱা স্ৱপরিজনানাং রক্ষার্থং পোতং নির্ম্মিতৱান্ তেন চ জগজ্জনানাং দোষান্ দর্শিতৱান্ ৱিশ্ৱাসাৎ লভ্যস্য পুণ্যস্যাধিকারী বভূৱ চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ တဒါနီံ ယာနျဒၖၑျာနျာသန် တာနီၑွရေဏာဒိၐ္ဋး သန် နောဟော ဝိၑွာသေန ဘီတွာ သွပရိဇနာနာံ ရက္ၐာရ္ထံ ပေါတံ နိရ္မ္မိတဝါန် တေန စ ဇဂဇ္ဇနာနာံ ဒေါၐာန် ဒရ္ၑိတဝါန် ဝိၑွာသာတ် လဘျသျ ပုဏျသျာဓိကာရီ ဗဘူဝ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|

Ver Capítulo Copiar




इब्रानियों 11:7
41 Referencias Cruzadas  

pa"scaad herod raajasya samiipa.m punarapi gantu.m svapna ii"svare.na ni.siddhaa.h santo .anyena pathaa te nijade"sa.m prati pratasthire|


ato yat sarvvanaa"sak.rdgh.r.naarha.m vastu daaniyelbhavi.syadvadinaa prokta.m tad yadaa pu.nyasthaane sthaapita.m drak.syatha, (ya.h pa.thati, sa budhyataa.m)


pa"syata, gha.tanaata.h puurvva.m yu.smaan vaarttaam avaadi.sam|


phalato jalaaplaavanaat puurvva.m yaddina.m yaavat noha.h pota.m naarohat, taavatkaala.m yathaa manu.syaa bhojane paane vivahane vivaahane ca prav.rttaa aasan;


apara.m bahuun phiruu"sina.h siduukina"sca manujaan ma.mktu.m svasamiipam aagacchto vilokya sa taan abhidadhau, re re bhujagava.m"saa aagaamiina.h kopaat palaayitu.m yu.smaan ka"scetitavaan?


nohasya vidyamaanakaale yathaabhavat manu.syasuuno.h kaalepi tathaa bhavi.syati|


yata.h pratyayasya samaparimaa.nam ii"svaradatta.m pu.nya.m tatsusa.mvaade prakaa"sate| tadadhi dharmmapustakepi likhitamida.m "pu.nyavaan jano vi"svaasena jiivi.syati"|


kintu pratyayena yat pu.nya.m tad etaad.r"sa.m vaakya.m vadati, ka.h svargam aaruhya khrii.s.tam avarohayi.syati?


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


apara nca sa yat sarvve.saam atvakchedinaa.m vi"svaasinaam aadipuru.so bhavet, te ca pu.nyavattvena ga.nyeran;


ibraahiim jagato.adhikaarii bhavi.syati yai.saa pratij naa ta.m tasya va.m"sa nca prati puurvvam akriyata saa vyavasthaamuulikaa nahi kintu vi"svaasajanyapu.nyamuulikaa|


tarhi vaya.m ki.m vak.syaama.h? itarade"siiyaa lokaa api pu.nyaartham ayatamaanaa vi"svaasena pu.nyam alabhanta;


yato vayam aatmanaa vi"svaasaat pu.nyalaabhaa"saasiddha.m pratiik.saamahe|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


vi"svaasa aa"sa.msitaanaa.m ni"scaya.h, ad.r"syaanaa.m vi.sayaa.naa.m dar"sana.m bhavati|


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


te tu svargiiyavastuunaa.m d.r.s.taantena chaayayaa ca sevaamanuti.s.thanti yato muusasi duu.sya.m saadhayitum udyate satii"svarastadeva tamaadi.s.tavaan phalata.h sa tamuktavaan, yathaa, "avadhehi girau tvaa.m yadyannidar"sana.m dar"sita.m tadvat sarvvaa.ni tvayaa kriyantaa.m|"


puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi.s.nutaa yadaa vyalambata tadaa te.anaaj naagraahi.no.abhavan| tena potonaalpe.arthaad a.s.taaveva praa.ninastoyam uttiir.naa.h|


ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati|


puraatana.m sa.msaaramapi na k.samitvaa ta.m du.s.taanaa.m sa.msaara.m jalaaplaavanena majjayitvaa saptajanai.h sahita.m dharmmapracaaraka.m noha.m rak.sitavaan|


tatastaatkaalikasa.msaaro jalenaaplaavito vinaa"sa.m gata.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos