Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 yo.sita.h punarutthaanena m.rtaan aatmajaan lebhireे, apare ca "sre.s.thotthaanasya praapteraa"sayaa rak.saam ag.rhiitvaa taa.danena m.rtavanta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যোষিতঃ পুনৰুত্থানেন মৃতান্ আত্মজান্ লেভিৰেे, অপৰে চ শ্ৰেষ্ঠোত্থানস্য প্ৰাপ্তেৰাশযা ৰক্ষাম্ অগৃহীৎৱা তাডনেন মৃতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যোষিতঃ পুনরুত্থানেন মৃতান্ আত্মজান্ লেভিরেे, অপরে চ শ্রেষ্ঠোত্থানস্য প্রাপ্তেরাশযা রক্ষাম্ অগৃহীৎৱা তাডনেন মৃতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယောၐိတး ပုနရုတ္ထာနေန မၖတာန် အာတ္မဇာန် လေဘိရေे, အပရေ စ ၑြေၐ္ဌောတ္ထာနသျ ပြာပ္တေရာၑယာ ရက္ၐာမ် အဂၖဟီတွာ တာဍနေန မၖတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH|

Ver Capítulo Copiar




इब्रानियों 11:35
17 Referencias Cruzadas  

utthaanapraaptaa lokaa na vivahanti, na ca vaacaa diiyante, kintvii"svarasya svargasthaduutaanaa.m sad.r"saa bhavanti|


m.rtalokaanaamutthaana.m sati te na vivahanti vaagdattaa api na bhavanti, kintu svargiiyaduutaanaa.m sad.r"saa bhavanti|


tata aa"si.sa.m lapsyase, te.su pari"sodha.m karttuma"saknuvatsu "sma"saanaaddhaarmmikaanaamutthaanakaale tva.m phalaa.m lapsyase|


te puna rna mriyante kintu "sma"saanaadutthaapitaa.h santa ii"svarasya santaanaa.h svargiiyaduutaanaa.m sad.r"saa"sca bhavanti|


tasmaad ye satkarmmaa.ni k.rtavantasta utthaaya aayu.h praapsyanti ye ca kukarmaa.ni k.rtavantasta utthaaya da.n.da.m praapsyanti|


ittha.m sati ye prahaare.na ta.m pariik.situ.m samudyataa aasan te tasya samiipaat praati.s.thanta; sahasrasenaapatista.m romiloka.m vij naaya svaya.m yat tasya bandhanam akaar.siit tatkaara.naad abibhet|


anantara.m paulaste.saam arddha.m siduukilokaa arddha.m phiruu"silokaa iti d.r.s.tvaa proccai.h sabhaasthalokaan avadat he bhraat.rga.na aha.m phiruu"simataavalambii phiruu"sina.h satnaana"sca, m.rtalokaanaam utthaane pratyaa"saakara.naad ahamapavaaditosmi|


dhaarmmikaa.naam adhaarmmikaa.naa nca pramiitalokaanaamevotthaana.m bhavi.syatiiti kathaamime sviikurvvanti tathaahamapi tasmin ii"svare pratyaa"saa.m karomi;


tata.h pitarayohanau pratyavadataam ii"svarasyaaj naagraha.na.m vaa yu.smaakam aaj naagraha.nam etayo rmadhye ii"svarasya gocare ki.m vihita.m? yuuya.m tasya vivecanaa.m kuruta|


tata.h pitarastasyaa.h karau dh.rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te.saa.m nika.te sajiivaa.m taa.m samaarpayat|


etasmin k.saya.niiye "sariire .ak.sayatva.m gate, etasman mara.naadhiine dehe caamaratva.m gate "saastre likhita.m vacanamida.m setsyati, yathaa, jayena grasyate m.rtyu.h|


yena kenacit prakaare.na m.rtaanaa.m punarutthiti.m praaptu.m yate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos