इब्रानियों 11:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 apara nca vi"svaasena saaraa vayotikraantaa santyapi garbhadhaara.naaya "sakti.m praapya putravatyabhavat, yata.h saa pratij naakaari.na.m vi"svaasyam amanyata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 अपरञ्च विश्वासेन सारा वयोतिक्रान्ता सन्त्यपि गर्भधारणाय शक्तिं प्राप्य पुत्रवत्यभवत्, यतः सा प्रतिज्ञाकारिणं विश्वास्यम् अमन्यत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 অপৰঞ্চ ৱিশ্ৱাসেন সাৰা ৱযোতিক্ৰান্তা সন্ত্যপি গৰ্ভধাৰণায শক্তিং প্ৰাপ্য পুত্ৰৱত্যভৱৎ, যতঃ সা প্ৰতিজ্ঞাকাৰিণং ৱিশ্ৱাস্যম্ অমন্যত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 অপরঞ্চ ৱিশ্ৱাসেন সারা ৱযোতিক্রান্তা সন্ত্যপি গর্ভধারণায শক্তিং প্রাপ্য পুত্রৱত্যভৱৎ, যতঃ সা প্রতিজ্ঞাকারিণং ৱিশ্ৱাস্যম্ অমন্যত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 အပရဉ္စ ဝိၑွာသေန သာရာ ဝယောတိကြာန္တာ သန္တျပိ ဂရ္ဘဓာရဏာယ ၑက္တိံ ပြာပျ ပုတြဝတျဘဝတ်, ယတး သာ ပြတိဇ္ဉာကာရိဏံ ဝိၑွာသျမ် အမနျတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 aparanjca vizvAsEna sArA vayOtikrAntA santyapi garbhadhAraNAya zaktiM prApya putravatyabhavat, yataH sA pratijnjAkAriNaM vizvAsyam amanyata| Ver Capítulo |