Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 10:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 yuuya.m mama bandhanasya du.hkhena du.hkhino .abhavata, yu.smaakam uttamaa nityaa ca sampatti.h svarge vidyata iti j naatvaa saananda.m sarvvasvasyaapahara.nam asahadhva nca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 यूयं मम बन्धनस्य दुःखेन दुःखिनो ऽभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति ज्ञात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्वञ्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যূযং মম বন্ধনস্য দুঃখেন দুঃখিনো ঽভৱত, যুষ্মাকম্ উত্তমা নিত্যা চ সম্পত্তিঃ স্ৱৰ্গে ৱিদ্যত ইতি জ্ঞাৎৱা সানন্দং সৰ্ৱ্ৱস্ৱস্যাপহৰণম্ অসহধ্ৱঞ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যূযং মম বন্ধনস্য দুঃখেন দুঃখিনো ঽভৱত, যুষ্মাকম্ উত্তমা নিত্যা চ সম্পত্তিঃ স্ৱর্গে ৱিদ্যত ইতি জ্ঞাৎৱা সানন্দং সর্ৱ্ৱস্ৱস্যাপহরণম্ অসহধ্ৱঞ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယူယံ မမ ဗန္ဓနသျ ဒုးခေန ဒုးခိနော 'ဘဝတ, ယုၐ္မာကမ် ဥတ္တမာ နိတျာ စ သမ္ပတ္တိး သွရ္ဂေ ဝိဒျတ ဣတိ ဇ္ဉာတွာ သာနန္ဒံ သရွွသွသျာပဟရဏမ် အသဟဓွဉ္စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|

Ver Capítulo Copiar




इब्रानियों 10:34
28 Referencias Cruzadas  

tato yii"suravadat, yadi siddho bhavitu.m vaa nchasi, tarhi gatvaa nijasarvvasva.m vikriiya daridrebhyo vitara, tata.h svarge vitta.m lapsyase; aagaccha, matpa"scaadvarttii ca bhava|


kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama.m bhaaga.m kopi harttu.m na "saknoti saeva mariyamaa v.rta.h|


ataeva yu.smaaka.m yaa yaa sampattirasti taa.m taa.m vikriiya vitarata, yat sthaana.m cauraa naagacchanti, kii.taa"sca na k.saayayanti taad.r"se svarge nijaartham ajare sampu.take .ak.saya.m dhana.m sa ncinuta ca;


ka"scid yadi sarvva.m jagat praapnoti kintu svapraa.naan haarayati svaya.m vina"syati ca tarhi tasya ko laabha.h?


sa sahasrasenaapati.h sannidhaavaagamya paula.m dh.rtvaa "s.r"nkhaladvayena baddham aadi"sya taan p.r.s.tavaan e.sa ka.h? ki.m karmma caaya.m k.rtavaan?


etatkaara.naad aha.m yu.smaan dra.s.tu.m sa.mlapitu ncaahuuyam israayelva"siiyaanaa.m pratyaa"saahetoham etena "su"nkhalena baddho.abhavam|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


aparam asmaakam etasmin paarthive duu.syaruupe ve"smani jiir.ne satii"svare.na nirmmitam akarak.rtam asmaakam anantakaalasthaayi ve"smaika.m svarge vidyata iti vaya.m jaaniima.h|


ato heto rbhinnajaatiiyaanaa.m yu.smaaka.m nimitta.m yii"sukhrii.s.tasya bandii ya.h so.aha.m paulo braviimi|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


tathaa nirbhayena svare.notsaahena ca susa.mvaadasya niguu.dhavaakyapracaaraaya vakt.rाtaa yat mahya.m diiyate tadartha.m mamaapi k.rte praarthanaa.m kurudhva.m|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


yathaa ca satya.m jiivana.m paapnuyustathaa paaratrikaam uttamasampada.m sa ncinvantveti tvayaadi"syantaa.m|


prabhuranii.sipharasya parivaaraan prati k.rpaa.m vidadhaatu yata.h sa puna.h puna rmaam aapyaayitavaan


tatsusa.mvaadakaara.naad aha.m du.skarmmeva bandhanada"saaparyyanta.m kle"sa.m bhu nje kintvii"svarasya vaakyam abaddha.m ti.s.thati|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


kintu te sarvvotk.r.s.tam arthata.h svargiiya.m de"sam aakaa"nk.santi tasmaad ii"svarastaanadhi na lajjamaanaste.saam ii"svara iti naama g.rhiitavaan yata.h sa te.saa.m k.rte nagarameka.m sa.msthaapitavaan|


yato .atraasmaaka.m sthaayi nagara.m na vidyate kintu bhaavi nagaram asmaabhiranvi.syate|


bandina.h sahabandibhiriva du.hkhina"sca dehavaasibhiriva yu.smaabhi.h smaryyantaa.m|


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


he mama bhraatara.h, yuuya.m yadaa bahuvidhapariik.saa.su nipatata tadaa tat puur.naanandasya kaara.na.m manyadhva.m|


.ak.sayani.skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti.h svarge .asmaaka.m k.rte sa ncitaa ti.s.thati,


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos