इब्रानियों 10:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script29 tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari29 तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script29 তস্মাৎ কিং বুধ্যধ্ৱে যো জন ঈশ্ৱৰস্য পুত্ৰম্ অৱজানাতি যেন চ পৱিত্ৰীকৃতো ঽভৱৎ তৎ নিযমস্য ৰুধিৰম্ অপৱিত্ৰং জানাতি, অনুগ্ৰহকৰম্ আত্মানম্ অপমন্যতে চ, স কিযন্মহাঘোৰতৰদণ্ডস্য যোগ্যো ভৱিষ্যতি? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script29 তস্মাৎ কিং বুধ্যধ্ৱে যো জন ঈশ্ৱরস্য পুত্রম্ অৱজানাতি যেন চ পৱিত্রীকৃতো ঽভৱৎ তৎ নিযমস্য রুধিরম্ অপৱিত্রং জানাতি, অনুগ্রহকরম্ আত্মানম্ অপমন্যতে চ, স কিযন্মহাঘোরতরদণ্ডস্য যোগ্যো ভৱিষ্যতি? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script29 တသ္မာတ် ကိံ ဗုဓျဓွေ ယော ဇန ဤၑွရသျ ပုတြမ် အဝဇာနာတိ ယေန စ ပဝိတြီကၖတော 'ဘဝတ် တတ် နိယမသျ ရုဓိရမ် အပဝိတြံ ဇာနာတိ, အနုဂြဟကရမ် အာတ္မာနမ် အပမနျတေ စ, သ ကိယန္မဟာဃောရတရဒဏ္ဍသျ ယောဂျော ဘဝိၐျတိ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script29 tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati? Ver Capítulo |