Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 10:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 apara.m katipayalokaa yathaa kurvvanti tathaasmaabhi.h sabhaakara.na.m na parityaktavya.m parasparam upade.s.tavya nca yatastat mahaadinam uttarottara.m nika.tavartti bhavatiiti yu.smaabhi rd.r"syate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰং কতিপযলোকা যথা কুৰ্ৱ্ৱন্তি তথাস্মাভিঃ সভাকৰণং ন পৰিত্যক্তৱ্যং পৰস্পৰম্ উপদেষ্টৱ্যঞ্চ যতস্তৎ মহাদিনম্ উত্তৰোত্তৰং নিকটৱৰ্ত্তি ভৱতীতি যুষ্মাভি ৰ্দৃশ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরং কতিপযলোকা যথা কুর্ৱ্ৱন্তি তথাস্মাভিঃ সভাকরণং ন পরিত্যক্তৱ্যং পরস্পরম্ উপদেষ্টৱ্যঞ্চ যতস্তৎ মহাদিনম্ উত্তরোত্তরং নিকটৱর্ত্তি ভৱতীতি যুষ্মাভি র্দৃশ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရံ ကတိပယလောကာ ယထာ ကုရွွန္တိ တထာသ္မာဘိး သဘာကရဏံ န ပရိတျက္တဝျံ ပရသ္ပရမ် ဥပဒေၐ္ဋဝျဉ္စ ယတသ္တတ် မဟာဒိနမ် ဥတ္တရောတ္တရံ နိကဋဝရ္တ္တိ ဘဝတီတိ ယုၐ္မာဘိ ရ္ဒၖၑျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|

Ver Capítulo Copiar




इब्रानियों 10:25
32 Referencias Cruzadas  

yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|


yato yatra dvau trayo vaa mama naanni milanti, tatraivaaha.m te.saa.m madhye.asmi|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


yasyaa ga.nanayaa tadadhipatiinaa.m bahudhanopaarjana.m jaata.m taad.r"sii ga.nakabhuutagrastaa kaacana daasii praarthanaasthaanagamanakaala aagatyaasmaan saak.saat k.rtavatii|


apara nca nistaarotsavaat para.m pa ncaa"sattame dine samupasthite sati te sarvve ekaacittiibhuuya sthaana ekasmin militaa aasan|


preritaanaam upade"se sa"ngatau puupabha njane praarthanaasu ca mana.hsa.myoga.m k.rtvaati.s.than|


saptaahasya prathamadine puupaan bha.mktu "si.sye.su milite.su paula.h paradine tasmaat prasthaatum udyata.h san tadahni praaye.na k.sapaayaa yaamadvaya.m yaavat "si.syebhyo dharmmakathaam akathayat|


tathaa ya upade.s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati.h sa yatnenaadhipatitva.m karotu ya"sca dayaalu.h sa h.r.s.tamanasaa dayataam|


ekatra samaagatai ryu.smaabhi.h prabhaava.m bheाjya.m bhujyata iti nahi;


samitibhukte.su sarvve.su ekasmin sthaane militvaa parabhaa.saa.m bhaa.samaa.ne.su yadi j naanaakaa"nk.si.no.avi"svaasino vaa tatraagaccheyustarhi yu.smaan unmattaan ki.m na vadi.syanti?


kintu yo jana ii"svariiyaade"sa.m kathayati sa pare.saa.m ni.s.thaayai hitopade"saaya saantvanaayai ca bhaa.sate|


tarhyekaikasya karmma prakaa"si.syate yata.h sa divasastat prakaa"sayi.syati| yato hatostana divasena vahnimayenodetavya.m tata ekaikasya karmma kiid.r"sametasya pariik.saa bahninaa bhavi.syati|


asmatprabho ryii"sukhrii.s.tasya naamnaa yu.smaaka.m madiiyaatmana"sca milane jaate .asmatprabho ryii"sukhrii.s.tasya "sakte.h saahaayyena


yu.smaaka.m viniitatva.m sarvvamaanavai rj naayataa.m, prabhu.h sannidhau vidyate|


ato yuuyam etaabhi.h kathaabhi.h paraspara.m saantvayata|


ataeva yuuya.m yadvat kurutha tadvat paraspara.m saantvayata susthiriikurudhva nca|


apara.m premni satkriyaasu caikaikasyotsaahav.rddhyartham asmaabhi.h paraspara.m mantrayitavya.m|


yenaagantavya.m sa svalpakaalaat param aagami.syati na ca vilambi.syate|


he bhraatara.h, vinaye.aha.m yuuyam idam upade"savaakya.m sahadhva.m yato.aha.m sa.mk.sepe.na yu.smaan prati likhitavaan|


kintu yaavad adyanaamaa samayo vidyate taavad yu.smanmadhye ko.api paapasya va ncanayaa yat ka.thoriik.rto na bhavet tadartha.m pratidina.m parasparam upadi"sata|


yuuyamapi dhairyyamaalambya svaanta.hkara.naani sthiriikuruta, yata.h prabhorupasthiti.h samiipavarttinyabhavat|


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


ata.h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama.n.dala.m daahena vikaari.syate muulavastuuni ca taapena gali.syante


ataeva he priyatamaa.h, taani pratiik.samaa.naa yuuya.m ni.skala"nkaa aninditaa"sca bhuutvaa yat "saantyaa"sritaasti.s.thathaitasmin yatadhva.m|


kecid yathaa vilamba.m manyante tathaa prabhu.h svapratij naayaa.m vilambate tannahi kintu ko.api yanna vina"syet sarvva.m eva mana.hparaavarttana.m gaccheyurityabhila.san so .asmaan prati diirghasahi.s.nutaa.m vidadhaati|


ete lokaa.h svaan p.rthak kurvvanta.h saa.msaarikaa aatmahiinaa"sca santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos